SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३९] दीप अनुक्रम [१९२] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [३९] उद्देशक: [-] दारं [-], ...आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः पदं [२], मुनि दीपरत्नसागरेण संकलित.. य' इति, तद्वं स्थालं तिर्यग्लोके तट्टमिव तिर्यग्लोकतङ्कं तर्सिंश्च स्वयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः, उपपातेन वादरतेजः कायिकानामपर्याप्तानां स्थानानि प्रज्ञतानि, केचित् 'तिरियलोयतट्ठे य' इत्येवं व्याचक्षते - तयोः - कपाटयोः स्थितः तत्स्थः तिर्यग्लोकश्वासौ तत्स्थः, तयोरूर्द्धकपाटयोरन्तर्वर्तितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति ?- द्वयोरूर्द्धकपाटयोर्यथोक्त खरूपयोस्तिर्यग्लोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोकव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाट ग्रहणेनैव सिद्धत्वात्, तत्त्वं पुनः केवलिना विशिष्टश्रुतविदा वा गम्यं, इयमत्र भावना - इह त्रिविधा वादरपर्यासतेजः कायिकाः, तद्यथाएकभविका बद्धायुषोऽभिमुखनामगोत्राश्च तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं वादरापर्याप्ततेजः कायिकत्वेनोत्पत्स्यन्ते ते एकभविकाः, ये तु पूर्वभवत्रिभागादिसमयैर्वद्धवादरापर्याप्ततेजः कायिकायुपस्ते बद्धायुषः, ये पुनबदरापर्यासतेजः कायिकायुर्नामगोत्राणि पूर्वभवमोचनानन्तरं साक्षाद् वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकभविका बद्धायुपश्च द्रव्यतो बादरापर्यासतेजः कायिका न भाषतः, तदाऽऽयुर्नामगोत्रवेदनाभावात्, ततो न तैरिहाधिकारः, किन्तु अभिमुखनामगोत्रैः, तेषामेवोपपातस्य स्वस्थानप्रात्याभिमुख्यलक्षणस्य लभ्यमानत्वात्, तत्र यद्यपि ऋजुसूत्रनयदर्शनेन वादरापर्याप्ततेजः कायिकायुर्नामगोत्रवेदनाद् यथोक्तकपाटद्वयतिर्यग्लोकवासव्यवस्थिता अपि वादरापर्यासतेजः कायिकव्यपदेशं लभन्ते तथाप्यत्र व्यवहारनयदर्शनाभ्युपगमाद् ये स्वस्थानसम श्रेणिकपाटद्वयव्यव For Parts Only ~ 155 ~ wrary.org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy