SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३९] दीप अनुक्रम [१९२] प्रज्ञापनायाः मल५० वृत्ती. ॥ ७३ ॥ “प्रज्ञापना” उपांगसूत्र-४ (मूलं+वृत्तिः) उद्देशक: [-] दारं [-], मूलं [३९] ...आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः पदं [२], मुनि दीपरत्नसागरेण संकलित.. aratoni - वक्षस्कारेषु विद्युद्यमादिषु मर्मतेषु वर्षेषु भरतादिषु वर्षधरेषु - हिमवदादिपर्वतेषु वेलासु- समुद्रादिपानी रमणभू| मिथु वेदिकासु जम्बूद्वीषजगत्यादिसंबन्धिनीषु द्वारेषु विजयादिषु तोरणेषु - द्वारादिसंबन्धिषु किं बहुना १, सामस्त्येन सर्वेषु द्वीपेषु सर्वेषु समुद्रेषु, 'एत्थ णं' इत्यादि, अत्रैतेषु स्थानेषु वादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि मया अन्यैश्व तीर्थकृद्भिः, 'उवधारणं' इत्यादि, उपपतनमुपपातः, वादरपृथ्वीकायिकानां पर्यासानां यदनन्तरमुक्तं स्थानं तत्प्रात्याभिमुख्यमिति भावः तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य - चतुर्दशरज्ज्वात्मकस्यासंख्येये भागे, अत्रैके व्याचक्षते - ऋजुसूत्रनवो विचित्रः ततो यदा परिस्थूरऋजुसूश्रनयदर्शनेन बादरपृथ्वीकायिकाः पर्याप्ताश्चिन्त्यन्ते तदा ये स्वस्थानप्राप्ता आहारादिपर्याप्तिपरिसमात्या विशिष्टविपाकतो बादरपर्याप्तपृथ्वीकायिकायुर्वेदयन्ते ते एव द्रष्टव्याः, नापान्तरालगतावपि तदानीं विपाकायुर्वेदनासंभवात्, खस्थानं च तेषां रत्नप्रभादिकं समुदितमपि लोकस्यासंख्येयभागे वर्तते, तत उपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वभिदधति-पर्याप्ता हि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपि परिगृक्षमाणा लोकस्यासंख्येयभागे एषेति न कश्चिद्दोषः, तथा च समुद्घातेनापि लोकस्यासंख्येयभागे एव वक्ष्यन्ते, अन्यथा समुद्रयातावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंख्येयभागवर्तिता नोपपद्यते इति, तत्त्वं पुनः केवलिनो विदन्ति विशिष्टश्रुतविदो वा । तथा 'समुग्धाएणं लोगस्स जसंखेजभागे' इति समुद्घातेन - समुद्रघातमधिकृत्य For Parts Only ~ 150~ २ स्थान पदे पृ व्यतेजः स्थानानि सू. ३९ ॥ ७३ ॥ rary or
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy