SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३८] दीप अनुक्रम [१९१] प्रज्ञापना याः मल य० वृत्ती. ॥ ६९ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [३८] उद्देशक: [-] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१], मुनि दीपरत्नसागरेण संकलित.. अणुत्तरोववाह, सेत्तं कृप्पाईया, सेत्तं वेमाणिआ, सेतं देवा, सेत्तं पंचिंदिया, सेत्तं संसारसमावन्नजीवपन्नत्रणा, से चं जीवपणा, सेतं पद्मवणा ।। (सू० ३८ ) पत्रवणाए भगवईए पढमपयं सम्मतं । 'से किं तं' इत्यादि, अथ के ते देवाः १, सूरिराह देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाः, तत्र भवनेषु वसन्तीत्येवंशीला भवनवासिनः, एतद् बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेसु कदाचिद् भवनेषु, अथ भवनानामावासानां च कः प्रतिविशेषः १, उच्यते, भवनानि वहिर्वृत्तान्यन्तः समचतुरस्राणि अधः पुष्करकर्णिकासंस्थानानि, आवासाः कायमानस्थानीया महामण्डपा विविधम णिरत्नप्रदीपप्रभासितसकलदिक्चक्रवाला इति । अन्तरं नामाव काशः, तबेहाश्रयरूपं द्रष्टव्यं विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः । [ तत्र भवनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपर्यधश्च प्रत्येकं योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे भवन्ति, नगराण्यपि तिर्यग्लोके, तत्र तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्यान्यस्मिन् जम्बूद्वीपे द्वादशयोजन सहस्रप्रमाणा नगरी, आवासाः त्रिष्वपि लोकेषु तत्रोर्ध्वलोके पण्डकवनादाविति ] अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः तथाहि - मनुष्यानपि चक्रवर्तिषासुदेवप्रभृतीन् नृत्यवदुपचरन्ति केचिद् व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, यदिवा विविधमन्तरं - शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच्च सूत्रे 'वाणमन्तरा' For Pale One ~ 142~ १ प्रज्ञाप नापदे देवप्रज्ञापना सू. ३८ ॥ ६९ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy