SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], -- उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३७] प्रज्ञापनायाः मलयवृत्ती. ॥ ५९॥ गाथा: केवलया रोचते, कथम् ? इत्याह-एवमेतत् प्रवचनोक्तमर्थजातं नान्यथेति एष आज्ञारुचिर्नाम । सूत्ररुचिमाह-'जो प्रज्ञापसुत्तं' इत्यादि, यः सूत्रम्-अङ्गप्रविष्टमङ्गवायं वा अधीयानतेन श्रुतेनाङ्गप्रविष्टेनाबाह्येन वा सम्यक्त्वमवगाहते स नापदे मसूत्ररुचिरिति ज्ञातव्यः । वीजरुचिमाह-'एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाज्जीवादीनामनेकानि पदानि- नुष्यप्रज्ञा. प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात् सम्यक्त्ववान् आत्मा (सू.३७) प्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथम् ? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाकामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः । अधिगमरुचिमाह-'सो होइ' इत्यादि, यस्य श्रुतज्ञानमघेतो दृष्टमेकादशाहानि, प्रकीर्णकमित्यत्र जातायेकवचनं, ततोऽयमर्थः-प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः चशब्दादुपाङ्गानि च स भवत्यधिगमरुचिः । विस्ताररुचिमाह-'दवाण' इत्यादि, द्रव्याणां-धर्मास्तिकायादीनामशे-IN पाणामपि सर्वे भावा:-पर्याया यथायोग सर्वप्रमाणेः-प्रत्यक्षादिभिः सर्वैश्च नयविधिभिः-नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरिति ज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चायगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । क्रियारुचिमाह-दसण' इत्यादि, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं समाहारो द्वन्द्वः तस्मिन् तथा तपसि विनये च तथा सर्वासु समितिधु-ईर्यासमित्यादिषु सर्वासु च गुप्तिपु-मनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारु दीप अनुक्रम ॥ ५९॥ [१६६ -१९०] ~122~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy