SearchBrowseAboutContactDonate
Page Preview
Page 1207
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४४-३४७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापना ३६ समुः [३४४ या: मलयवृत्ती. esese द्घातपदे विलिस ३४७] ॥३०॥ आवर्जी गाथा: करेति चउस्थे समए लोग पूरेति पंचमे समए लोय पडिसाहरति छढे समए म पडिसाहरति सत्तमए समए कवाडं पडिसाहरति अट्ठमे समए देर पडिसाहरति, दंडं पडिसाहरेता तओ पच्छा सरीरत्थे भवति । से णं भंतेतहा समुपायगते कि मणजोग मुंजति बहजोगं झुंजति कायजोगं जुजति ?, गो० नो मणजोगं जुजति नो बहजोगं जुजति कायजोग मुजति, कायजोगेणं भंते 1 जुजमाणे किं ओरालियकायजोग जुजति ओरालियमीसासरीरकायजो० किं केउधि- मुद्धातमयसरीरकाययोग वेउषियमीसासरीरकायजोगकिं आहारगसरीरका. आहारगमीसासरीरका० किं कम्मगसरीरका०१, | योजन गो० ओरालियसरीरकायजोगपि जुजति ओरालियमीसासरीरकायजोगपि झुंजद, नो पेउधियसरीरका नो वेउवियमीसा० नो पाहारसरीरका० नो आहारगमीसास० कम्मगसरीरकायजोगपि जुंजति, पढमट्ठमेसु समएसु ओरालियसरीर Nकरण केवकायजोगं गुंजति विलियमसत्तमेसु समएसु ओरालियमीसासरीरकायजोगं जुजति, ततियचउत्थपंचमेसु समपसु कम्म लिसमुगसरीरकायजोगं जुंजति (सूत्र ३४७) बाता सू. ३४५-३४६ ३४७ 'कम्हा णमित्यादि, कस्मात् कारणात् णमिति वाक्यालङ्कारे भदन्त ! 'केवली' केवलज्ञानोपेतः समुद्घात | | गच्छति-भारभते, कृतकृत्सत्वात् किल तस्येति भावः, भगवानाह-'गोयमे'त्यादि, गौतम ! केवलिनश्चत्वारः 'कमा K६०१॥ शाः' कर्ममेदाः 'पक्षीणा' क्षयमनुपगता., कुत इत्याह-अवेदिताः, अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेतौ प्रथमा, ततोऽयमर्थः-यतोऽवेदिताः ततोऽक्षीणाः, कर्मणां हि क्षयो नियमतः दीप अनुक्रम [६१४-६१९] 860909 ~ 1206~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy