________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३४२]
दीप अनुक्रम [६१२]
elesedesceceeseeeeee
बहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान् करोति, 'तेहि णं भंते ! पोग्गलेहि केवइए खेत्ते अप्फुण्णे केवइए खित्ते फुडे, गो01 सरीरप्पमाणमेत्ते विक्खंभवाहलेणं नियमा छहिसि एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' कषायसमुघातो हि प्रथमं उद्भवति सजीवानां, तेषामेव तीव्रतराध्यवसायसम्भवादू, एकेन्द्रियाणां तु पूर्वभवानुवृत्तितः, प्रसजीवाथ प्रसनाख्यां न ततो बहिः, प्रसनाख्यां च व्यवस्थितः खशरीरप्रमाणं विष्कम्भवाहल्यं क्षेत्रमात्मविश्लिष्टै पुद्गलैः भृतं पद्ददिक्त्वमवश्यमुपपद्यते इति 'नियमा छद्दिसिमित्युक्तम्, 'एचइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इत्यादि सर्व समानं । सम्प्रति मरणसमुद्घातमभिधित्सुराह-'जीवेणं भंते ! मारणंतियसमुग्घाएण'मित्यादि, इति । पूर्ववत्, भदन्त ! कश्चिन्मारणान्तिकसमुद्घातेन समवहतः समवहत्य च यान् पुद्गलान् तैजसादिशरीरान्तर्गतान् I'निच्छुभई' इति विक्षिपति, आत्मप्रदेशेभ्यो विश्लिष्टान् करोति तेर्भदन्त ! पुद्गलैः कियत् क्षेत्रमापूर्ण कियत् क्षेत्र भृतम्, भगवानाह-गौतम 1 विष्कम्भवाइल्यतः शरीरप्रमाणमायामतो जघन्यतः खशरीरातिरेकामुलासमधेयभागमात्रं यदा तावन्मात्रे क्षेत्रे उत्पद्यते उत्कर्षतोऽसहययानि योजनानि एतच्च यदा तावति क्षेत्रे अन्यथा वा द्रष्टव्यम्, एकदिशि-एकस्यां दिशि न तु विदिशि खभावतो जीवप्रदेशानां दिशि गमनसम्भवात् , एतावत् क्षेत्रमापूर्णमेतावत् |क्षेत्रं स्पृष्टं, जघन्यतः उत्कर्पतो वा आत्मप्रदेशैरपि एतावत् क्षेत्रस्य पूरणसम्भवात् , सम्प्रति विग्रहगतिमधिकृत्या| पूरणविषयं स्पर्शनविषयं च कालप्रमाणमाह-से भंते !' इत्यादि, तत् उत्कर्षेणायामतोऽनन्तरोक्तप्रमाणं भद-1
R
amurary on
~1191~