SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४२] प्रज्ञापनाया:मलय. वृत्ती. ॥५९॥ दीप अनुक्रम [६१२] Dotaracele वापाद्यमाना बेदनासमुद्घातगतेन जीवेन व्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमुद्घातपरिगतस्य तेषां च । |३६ समुसमुद्घातगतजीवसम्बन्धिपुद्गलस्पृष्टानां जीवानां क्रियानिरूपणार्थमाह-से णं भंते ! जीवे ते य जीवा' इत्यादि, घातपदे स:-अधिकृतो वेदनासमुद्घातगतो जीवः ते च वेदनासमुद्घातपरिगतजीवसम्बन्धिपुद्गलस्पृष्टाः अन्येषां जीवानामु समुद्धातपदर्शितेन प्रकारेण यः परम्पराघातस्तेन परम्पराघातेन कतिक्रियाः प्रज्ञसाः१, भगवानाह-गौतम ! स्यात् त्रि- पुद्गलपूर णादि सू. क्रिय इत्यादि पूर्वषत् भावयितव्यः, एनमेव वेदनासमुद्घातमुक्तेन प्रकारेण नैरयिकादिषु चतुर्विशतिस्थानेषु चिन्त ३४२ यन्नाह-'नेरइए णं भंते' इत्यादि, एवं-उक्तेन प्रकारेण यथैव प्राक् सामान्यतो जीवो वेदनासमुद्घातमधिकृत्य चिन्तितः तथा नैरयिकोऽपि चिन्तयितव्यः, नवरं जीवाभिलापस्थाने नैरयिकामिलापः कर्तव्यो, यथा 'नेरदए थे। भिंते ! वेयणासमुग्घाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभई' इत्यादि, 'एवं निरवसेसं जाव वेमाणिए। इति एवं-नैरयिकोक्तेन प्रकारेण शेषेष्वपि स्थानेषु खखामिलापपूर्वकं निरवशेष तावद्वक्तव्यं यावद्वैमानिकाःवैमानिकाभिलापः । तदेवमुक्तो वेदनासमुद्घातः, सम्प्रति कषायसमुद्घातं समानवक्तव्यत्वादतिदेशतोऽभिधित्सुराह-एवं कसायसमुग्घाओऽवि भाणियों' इति, एवं-वेदनासमुद्घातगतेन प्रकारेण सामान्यतो जीवपदे चतुविशतिदण्डकक्रमेण च कषायसमुद्घातोऽपि वक्तव्यः, स चैवम्-'जीवे गंभंते ! कसायसमुग्धाएणं समोहए समो-| हणित्ता जे पोग्गले निच्छुभई' यान् पुद्गलान् शरीरान्तर्गतान् कषायसमुद्घातवशसमुत्थप्रयत्नविशेषतः खशरीरादू ५९॥ ~ 1190~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy