________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३३९]
प्रज्ञापनायाः मल- य. वृत्ती .
॥५८८॥
दीप अनुक्रम [६०९]
S9928920022893
एवं-नैरयिकगतेनाभिलापप्रकारेण चतुर्विशत्या चतुर्विंशतिदण्डकसूत्रनिरन्तरं तावद्वक्तव्यं यावद्वैमानिकस्य वैमानि- ३६ कत्वे-वैमानिकविषयं सूत्रं, तचैवं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया कोहसमुग्धाया अतीता ?, गो० घातपदे अर्णता, केवइया पुरेक्खडा ?, गो.! अणंता' भावना प्राग्वत्, यथा च क्रोधसमुद्घाताः सर्वेषु जीवेषु खस्थाने क्रोधादिपरस्थाने चातीताः पुरस्कृताश्चानन्तत्वेनाभिहिताः तथा मानादिसमुद्घाता अपि वाच्याः, तथा चाह-'एव'मि-समुद्धातात्यादि, एवं-क्रोधसमुद्घातगतेन प्रकारेण चत्वारोऽपि समुद्घाताः सर्वत्रापि स्वस्थानपरस्थानेषु वाच्याः, यावलोभ-Mद्यल्पबहुत्वं समुद्घातो वैमानिकत्वषिषय उक्तो भवति, स चैवं-'वेमाणियाणं भंते ! येमाणियत्ते केवइया लोभसमुग्धाया
सू. ३४० अतीता ?, गो! अणंता, केवइया पुरेक्खडा?, गो! अणंता' सुगमं । तदेवं नैरयिकादिबहुत्वविषया अपि क्रोधादिसमुद्घाताः प्रत्येकं चतुर्विशत्या चतुर्विशतिदण्डकसूत्रश्चिन्तिताः,सम्प्रति क्रोधादिसमुद्घातैः शेषसमुद्घातैश्च समवहतानामसमवहतानां च परस्परमल्पबहुत्वमभिघित्सुः प्रथमतः सामान्यतो जीवविषयं तावदाहएतेसि प मंते ! जीवाणं कोहसमुग्धातेणं माणसमुग्धातेणं मायासमुन्धातेणं लोभसमुग्धातेण य समोहयाणं अकसायसमुग्यातेणं समोहयाणं असमोहयाण य कयरे२हितो अप्पा वा ४१, गो! सव्वत्थोवा जीवा अकसायसमुग्धाएणं समो०, ॥५८८॥ माणसमुग्धाएणं समोहया अणत०, कोहस० समो. विसेसाहिया मायासमुग्याएणं स० विसे० लोभसमु० स० वि० असमोहया संखेजगुणा, एतेसिणं भंते ! नेरइयाणं कोहस० माणसमायास लोभस समोहयाणं असभोहयाण य
2992929
~1180~