SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३७-३३८] PresecxARA ति तेन तेन समुद्घातेन यावत् केवलिसमुद्घातेन समुद्धतानामसमुद्धतानां च परस्परमल्पबहुत्वमभिधित्सुराह एतेसिणं भंते ! जीवाणं चेदणासमुग्धातेणं कसायस० मारणतिय बेउवियस० तेयस. आहारगस० केवलिस० समोहयाणं असमोहयाण य कयरेर हितो अ० ब० तु.वि०, गो०! सबथोवा जीवा आहारगस मुग्धाएणं समोहया केवलिसमुग्धाएणं संमोहता संखे० तेयगसमुग्घाएणं समोहया असं० बेउबियसमुग्घाएणं समो० असं० मारणंतियसमु. समो० अणंतगुणा कसायस० स० असंवेदणास विसेसाहिया असंमोहया असंखिजगुणा (सूत्र ३३७) एतेसिणं भंते ! नेरइयाणं वेदणासमुग्घाएणं कसायस० मारणंतियस बेउबियस समोहयाणं असमोहयाण य कतरेशहितो अप्पा वा ४, गो! सबत्थोवा नेरइया मारणंतियसमुग्धातेणं समोहया वेउब्वियसमुग्धावणं समोहया असं० कसायसमुग्याएणं समोहता संखे० वेदणासमुग्धा समो० संखे० असमोहया संखे०। एतेसि णं मंते ! असुरकुमाराणं वेदणासमुग्धातेणं कसायस० मारणंतियस० बेउवियस० तेयगस० समोहताणं असमोहताण य कयरेशहितो अप्पा वा ४१, गो! सबथोवा असुरकुमारा तेयगसमुग्धाएणं समोहया मारणंतियस० स० असं० वेदणास० स० असं० कसायसमु० स० सं० वेउबियसमु० स० संखे० असमोहया असंखेजगुणा एवं जाव थणियकुमारा । एएसि णं भंते ! पुढविकाइयाणं वेदणास०३१, गो! सवत्थोवा पुटविकाइया मारणतियसमुग्धाएणं समोहया कसायसमुग्धाएणं समोहया सं० वेदणासमु० स० विसेसाहिया असमोहया असं०, एवं जाव वणस्सइकाइया, गवरं सबत्योवा बाउकाइया वेउचियसमुग्धाएणं समोहया मारणंतियसमु. समो० असंखेजगुणा कसायसमुग्धा० स०सं० वेदणास० स० विसेसाहिया असमो दीप अनुक्रम Secoeae easelese.actrserse [६०७ -६०८] 20090878000 marary au ~1159~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy