SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३६ ] दीप अनुक्रम [६०६] प्रज्ञापना या मल य० वृत्ती. ॥५७६॥ पदं [ ३६ ], मुनि दीपरत्नसागरेण संकलित.. Education to "प्रज्ञापना" उपांगसूत्र-४ (मूलं+वृत्ति:) उद्देशक: [-] दारं [-] मूलं [ ३३६ ] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः - 'एवं जावे' त्यादि, एवं - वेदनासमुद्घातगतेन प्रकारेण कषायादिसमुद्घाता अपि तावद्वक्तव्याः यावत्तैजससमुद्घातः, किमविशेषेण वक्तव्याः १, नेत्याह- 'नवर 'मित्यादि, नवरमुपयुज्य उपयोगं कृत्वा सर्व सूत्रं बुद्ध्या नेतव्यं किमुक्तं भवति ? – ये यत्र समुद्घाता घटन्ते ते तत्रातीताः पुरस्कृताश्चानन्ता वक्तव्याः, शेषेषु च स्थानेषु प्रतिषेद्धव्याः, एतदेव वैविक्त्येनाह - 'जस्स अत्थी' त्यादि, यस्य जीवराशेनैरयिकादेरसुरकुमारादेश्व सन्ति वैक्रियतैजससमुद्घाता से तस्य वक्तव्याः, शेषेषु पृथिव्यादिषु स्थानेषु प्रतिषेद्धव्या इति सामर्थ्यलभ्यं, कषायमारणान्तिकसमुद्घाताः पुनः सर्वत्रापि वेदनासमुद्घातवद्विशेषेणातीताः पुरस्कृताश्चानन्ता वक्तव्याः, न तु क्वापि निषेद्धव्याः । सम्प्रति आहारसमु|द्घातविषयं सूत्रमाह- 'नेरइयाण' मित्यादि, आहारकसमुद्घातो बाहारकलब्धौ सत्यामाहा रकशरीरप्रारम्भकाले भवति, नान्यथा, आहारकलब्धिश्चोपजायते चतुईशपूर्वाधिगमे, तेषां चतुर्द्दशानां पूर्वाणामधिगमो मनुष्यत्वावस्थाय न शेषायामवस्थायामिति मनुष्यत्ववर्जासु शेषास्ववस्थास्वतीतानां पुरस्कृतानां चाहारकसमुद्घातानां प्रतिषेधः, मनुव्यत्वावस्थायामपि पूर्वमतीता असङ्ख्येयाः, प्रश्वसमयभाविनां नारकाणां मध्ये बहूनामसङ्खोयानां नारकाणां पूर्व तदा २ मनुष्यत्वमवाप्य अधिगतचतुद्देशपूर्वाणां प्रत्येकं सकृद् द्विः त्रिर्वा कृताहारकसमुद्घातत्वात्, पुरस्कृता अपि असङ्ख्येयाः, प्रश्नसमयभाविनां नारकाणां मध्ये बहुभिरसङ्ख्येयैर्नारिकैर्नर कादुदृस्यानन्तर्येण पारम्पर्येण वा तदा तदा मनुष्यत्वावाप्तौ चतुर्द्दश पूर्वाण्यधीत्य प्रत्येकमाहारकसमुद्यातानामेकशो द्विः त्रिश्चतुर्वा करिष्यमाणत्वात्, 'एवं जाव For Parts Only ~ 1156 ~ ३६ समुदूधातपदं नारकादी नां नारकत्यादौस मुद्धाताः सू. ३३६ ॥५७६ ॥ janayar
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy