SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- याः मल- यवृत्ती. प्रत रिहर ३६ समघातपदे स्वपरस्थाने कषायस मु.सू.२ सूत्रांक [३३३] ॥५६९॥ कुमारत्वादिषु खस्थानेष्वसुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह-एवं नागकुमारचेवि' इत्यादि, तदेवमसुरकुमाराणां वेदनासमुदघातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह-एवं'मित्यादि, उपदर्शिता- मिलापेन यथा चतुर्विंशतिदण्डकक्रमेण असुरो नैरयिकादिषु वैमानिकपर्यवसानेषु भणितस्तथा नागकुमारादयोऽवशेपेषु समस्तेषु खस्थानपरस्थानेषु भणितव्या यावद्वैमानिकस्य वैमानिकत्वे,एवं चैतानि नैरयिकचतुर्विशतिदण्डकसूत्रादीनि वैमानिकचतुर्विंशतिदण्डकसूत्रपर्यवसानानि चतुर्विंशतिः सूत्राणि भवन्ति, तदेवं चतुर्विशत्या चतुर्विंशतिदण्डक- सूत्रैर्वेदनासमुद्घातश्चिन्तितः, सम्प्रति चतुर्विंशस्यैव चतुर्विशतिदण्डकसूत्रः कषायसमुद्घातं चिचिन्तयिपुरिदमाहएगमेगस्स णं मंते ! नेरइयस्स नेरइयचे केवइया कसायसमुग्धाया अतीता?, गो! अर्णता, केवइया पु०१, गो.क अस्थि का नस्थि, जस्सत्थि एगुत्तरियाते जाच अणता । एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया कसायसमुग्धाया अवीता, गोयमा ! अर्णता, केवइया पु०१, गो! कस्सति अस्थि कस्सति नत्थि, जस्सस्थि सिय संखेजा सिय असंखेजा सिय अणन्ता, एवं जाव नेरइयस्स थणियकुमारने, पुढविकाइयत्ते एगुचरियाए नेतई, एवं जाच मणुयचे, वाणर्मतरते जहा असुरकुमारते, जोइसियत्ते अतीता.अगंता, पुरेक्खडा कस्सति अस्थि कस्सति नस्थि, जस्सस्थि सिय असंखेजा सिय अर्णता, एवं वेमाणियत्तेवि सिय असंखेज्जा सिय अर्णता, असुरकुमारस्स नेरइयत्ते अतीता अणेता, पुरेक्खडा कस्सति अस्थि कस्सति नस्थि, जस्सत्थि सिय संखेजा सिप असंखेजा सिय अणंता, असुरकुमारस्स असुरक दीप एएeeseaeccessersers अनुक्रम [६०३] ॥५६॥ ~1142~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy