SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-1, ------------- दारं [-1, ----------- --- मूलं [३३०...] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३०...] गाथा भागान् हन्ति एकं मुञ्चति, अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः, पुनरप्येतत्समयेऽवशिष्टस्य स्थितेरसङ्ख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसङ्ख्यया अनन्ताश्च भागाः क्रियन्ते, ततस्तृतीये समये स्थितेरसल्ययान् भागान् हन्ति, एक मुश्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्तभागं मुञ्चति, अत्रापि प्रशस्तप्रकृत्यनुभागघातोप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः, ततः पुनरपि है तृतीयसमयावशिष्टस्य स्थितेरसङ्घयभागस्थानुभागस्य चानन्ततमभागस्य बुध्ध्या यथाक्रममसङ्ख्यया अनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थसमये स्थितेरसङ्ख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः, एवं च स्थितिघातादि कर्वतयतर्थसमये खप्रदेशापूरितसमस्तलोकस्य भगवतः केवलिनो वेदनीयादिकमंत्रयस्थितिरायुषः सङ्घयेयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुथेसमयावशिष्टस्य च स्थितेरसङ्ख्ययभागस्थानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्धया यथाक्रमं सोया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमये स्थितेः सङ्ख्ययभागान् हन्ति, एकं सङ्ख्येयभार्ग शेषीकरोति, अनुभागस्यानन्तान् भागान् हन्ति एकं मुञ्चति, एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण,N समये २ स्थितिकण्डकानुभागकण्डकघातनात्, अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डक चान्तमुहर्तेन कालेन विनाशयति, प्रयत्नमन्दीभावात् , षष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं ताबदु Seerleeonieeeeeee दीप अनुक्रम [५९९] ~ 1125~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy