SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [३३०...] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: समू प्रत सूत्रांक [३३०...] गाथा प्रज्ञापना पष्टे मथः सप्तमे कपाटस्य अष्टमे खशरीरस्थो भवति, वक्ष्यति च-"पढमे समये दंडं करेई, बीए कवाडं करेइ"॥२५ या मल- इत्यादि, तत्र दण्डसमयात् प्राक् या पल्योपमासङ्ख्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत् तस्या बुद्धया घातपदं यवृत्ती. असङ्ख्येयभागाः क्रियन्ते, ततो दण्डसमये दण्डं कुर्वन् असङ्ख्येयान् भागान हन्ति, एकोऽसङ्ख्येयो भागोऽवतिष्ठते, यश्च प्राकर्मत्रयस्यापि रसस्तस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमये असातवेदनीय१प्रथमवर्जसंस्थान ६ ॥५६॥ ISसंहननपश्चका ११ प्रशस्तवर्णादिचतुष्टयो १५ पघाता १६ प्रशस्तविहायोगति १७ दुःखर १८ दुर्भगा १९ स्थिरा २०पर्याप्तका २१ शुभा २२ नादेया २३ यशः कीर्ति २४ नीचैर्गोत्ररूपाणां २५ पञ्चविंशतिप्रकृतीनामनन्तान भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते, तस्मिन्नेव च समये सातवेदनीय १ देवगति २ मनुष्यगति ३ देवांनुपूर्वी ४ मनुष्यानपूर्वी ५ पथेन्द्रियजाति ६ शरीरपञ्चको ११ पाङ्गत्रय १४ प्रथमसंस्थान १५ संहनन १६ प्रशस्तव-10 र्णादिचतुष्टया २० गुरुलघु २१ पराघातो२२च्छास १३ प्रशस्तविहायोगति २४ त्रस २५ बादर २६ पर्याप्त २७ प्रत्येकातपो २९ द्योत ३० स्थिर ३१ शुभ ३२ सुभग ३३ सुखरा ३४ देय ३५ यशःकीर्ति ३६ निर्माण ३७ तीर्थकरो|३७ चैर्गोत्ररूपाणा ३९ मेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनोपहन्यते, समुद्घा ॥५६॥ तमाहात्म्यमेतत् , तख चोद्धरितस्य स्थितेरसङ्ख्येयभागस्यानुभागस चानन्तभागस्य पुनर्यथाक्रमं असङ्खयेया अनन्ताश्च भागाः क्रियन्ते, ततो द्वितीये कपाटसमये स्थितेरसङ्ख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् दीप अनुक्रम [५९९] ~1124 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy