________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, --------------- दारं [-], --------------- मूलं [३७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[३७]]
दीप
प्रज्ञापना- प्रकृत्यैव हसितमणितविलासविषयपरमनैपुण्योपेताः। तथा मनुष्या मानुष्यश्च खभावत एव सुरभिवदनाः प्रतनुक्रो-18
१प्रज्ञापयाः मल-धमानमायालोभाः संतोषिणो निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वका-18 नापदे मय. वृत्ती- रणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्चकरभगोमहिण्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः नुष्यप्रज्ञा.
पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमि- (सू. ३६) न्द्राः, तेषां पृष्ठकरण्डकानि चतुःषष्टिसंख्याकानि चतुर्थातिक्रमे चाहारग्रहणं, आहारोऽपि च न शाल्यादिधान्यनिप्पन्नः किन्तु पृथ्वीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि-जायन्ते खलु तत्रापि विस्रसात एव शालिगोधूम|माषमुद्गादीनि धान्यानि, परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथ्वी सा शर्करातोऽप्यनन्तगुणमाधुर्या, [यश्च कल्पद्रुमपुष्पफलानामाखादः स चक्रवर्तिभोजनादप्यधिकगुणः,तथा चोक्तम्-"तेसिणं भंते! पुप्फफलाणं केरिसए
आसाए पन्नते ?,गोयमा ! से जहानामए रनोचाउरंतस्स चक्कवहिस्स कलाणे भोयणजाए सयसहस्सनिष्फन्ने वन्नोवए IS रसोबए फासोबए आसायणिज्जे दप्पणिजे मयणिज्जे बिहणिजे सदियगायपल्हायणिजे आसाएणं पन्नत्ते, एत्तोवि ISI इतराए चेव पन्नत्ते"। ततः पृथ्वी कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना
१ तेषां भदन्त ! पुष्पफलाना कीटश आस्वादः प्रज्ञप्तः ,गौतम!स यथानामकः राज्ञश्चातुरन्तस्य चक्रवर्तिनः कल्याणं भोजनजातं शतसहस्रनिष्पन्न वर्णोपगं रसोपगं स्पर्शोपगं आस्वादनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रहादुनीयमास्वादेन प्रज्ञप्त, इतोऽपीष्टतरक एवं प्रज्ञाप्तः।
अनुक्रम [१६६]
whaturanorm
~110~