SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, --------------- दारं [-], --------------- मूलं [३७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३७]] दीप प्रज्ञापना- प्रकृत्यैव हसितमणितविलासविषयपरमनैपुण्योपेताः। तथा मनुष्या मानुष्यश्च खभावत एव सुरभिवदनाः प्रतनुक्रो-18 १प्रज्ञापयाः मल-धमानमायालोभाः संतोषिणो निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वका-18 नापदे मय. वृत्ती- रणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्चकरभगोमहिण्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः नुष्यप्रज्ञा. पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमि- (सू. ३६) न्द्राः, तेषां पृष्ठकरण्डकानि चतुःषष्टिसंख्याकानि चतुर्थातिक्रमे चाहारग्रहणं, आहारोऽपि च न शाल्यादिधान्यनिप्पन्नः किन्तु पृथ्वीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि-जायन्ते खलु तत्रापि विस्रसात एव शालिगोधूम|माषमुद्गादीनि धान्यानि, परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथ्वी सा शर्करातोऽप्यनन्तगुणमाधुर्या, [यश्च कल्पद्रुमपुष्पफलानामाखादः स चक्रवर्तिभोजनादप्यधिकगुणः,तथा चोक्तम्-"तेसिणं भंते! पुप्फफलाणं केरिसए आसाए पन्नते ?,गोयमा ! से जहानामए रनोचाउरंतस्स चक्कवहिस्स कलाणे भोयणजाए सयसहस्सनिष्फन्ने वन्नोवए IS रसोबए फासोबए आसायणिज्जे दप्पणिजे मयणिज्जे बिहणिजे सदियगायपल्हायणिजे आसाएणं पन्नत्ते, एत्तोवि ISI इतराए चेव पन्नत्ते"। ततः पृथ्वी कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना १ तेषां भदन्त ! पुष्पफलाना कीटश आस्वादः प्रज्ञप्तः ,गौतम!स यथानामकः राज्ञश्चातुरन्तस्य चक्रवर्तिनः कल्याणं भोजनजातं शतसहस्रनिष्पन्न वर्णोपगं रसोपगं स्पर्शोपगं आस्वादनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रहादुनीयमास्वादेन प्रज्ञप्त, इतोऽपीष्टतरक एवं प्रज्ञाप्तः। अनुक्रम [१६६] whaturanorm ~110~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy