SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१-३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलयवृत्ती. [३२१-३२७] ॥५४७|| दीप अनुक्रम [५८७-५९३] धिगामिनः-सम्यक्त्वप्राप्तिवन्तः, एवं मिथ्यात्वाधिगामिनः सम्यग्मिथ्यात्वाधिगामिनश्च ?, भगवानाह-गौतम ३४ परि सम्मेत्यादि सुगम, त्रिविधाया अपि प्राप्सेर्यथायोग सम्भवात् , 'एवं जावे'त्यादि, एवं-नैरयिकगतेनाभिलापप्रकारेण चारणानिरन्तरं तावद्वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियाणां विकलेन्द्रियाणां केषांचित् सासादनसम्यक्त्वमपि लभ्यतेपदं सू. तथापि ते मिथ्यात्वाभिमुखा इति सदपि तन्न विवक्षितं । सम्प्रति परिचारणां प्रतिपिपादयिपुरिदमाह- IN३२२-३२३ देवा णं भंते ! कि सदेवीया सपरियारा सदेवीया अपरियारा अदेवीया सपरियारा अदेवीया अपरियारा ?, गो! अत्थेगतिया देवा सदेवीया सपरियारा अत्थेगतिया देवा अदेवीया सपरियारा अत्थे० देवा अदेविया अपरिचारा नो चेय गं देवा सदेवीया अपरिचारा, से केणद्वेणं भंते ! एवं वुचति-अत्थे० देवा सदेवीया सपरिचारा तं चेव जाव नो चेव णं देवा सदेवीया अप०१, गोभवणपतिवाणमंतरजोतिससोहम्मीसाणेसु कप्पेसु देवा संदेवीया सपरियारा, सर्णकुमारमाहिंदभलोपलंतगमहासुक्कसहस्सारआणयपाणयआरणचुएसु कप्पेसु देवा अदेवीया सपरिचारा गेवेजअणुसरोववाइया देवा अदेवीया अपरियारगा, नो चेवणं देवा सदेवीया अपरिचारा, से तेणद्वेणं गो! एवं बु० अत्थे० देवा सदेवीया सपरिचारा तं चेव नो चेव णं देवा सदेषीया अपरियारा (सूत्र ३२२) कतिविहा णं भंते ! परियारणा पं०१, गो०! पंचविहा परियारणा पं०,०-कायपरियारणा फासपरियारणा रूवप० सहपरि०मणप०, से केणढणं भंते ! एवं चु० | ॥५४७॥ पंचविहा परि०५०, त०-कायप० जाव मणप०१, गो! भवणवइवाणमंतरजोइससोहम्मीसाणेसु कप्पेसु देवा कायपरि० ~ 1098~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy