SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१६] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१६] प्रज्ञापना- याः मलय. वृत्ती. ॥५३५॥ गाथा चेत्, उच्यते, उक्तमिह संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः, ततः संयतादिपर्यायो योगाश्रयः, सिद्धाश्च संयमभगवन्तो योगातीताः शरीरमनसोऽभावादतत्रितयप्रतिषेधविषयाः, एवं च सामान्यतो जीवपदे चतुष्टयमपि घटते, पदं सू. तथा चाह-'गोयमे'सादि, गौतम ! जीवाः संयता अपि साधूनां संयतत्वात् , असंयता अपि नैरयिकादीनामसंयतवात् , संयतासंयता अपि पञ्चेन्द्रियतिरश्चां मनुष्याणां च देशतः संयमस्य भावात्, नोसंयतनोअसंयतनोसंयतासंयता। अपि सिद्धानां त्रयस्यापि प्रतिषेधात् , चतुर्विंशतिदण्डकसूत्राणि सुगमानि, अत्रैवं सङ्ग्रहणिगाथामाह-संयते त्यादि, संयता असंयता मिश्रकाश्व-संयतासंयता जीवास्तथैव मनुष्याश्च, किमुक्तं भवति ?-जीवपदे मनुष्यपदे च एतानि त्रीण्यपि पदानि घटन्ते, नतु न घटन्ते इत्येवंपरमेतत् सूत्र, अन्यथा जीवपदे त्रितयप्रतिषेधरूपं चतुर्थमपि पदं घटत एव, यथोक्तं प्राक्, तथा संयतरहिता उपलक्षणमेतत् त्रितयप्रतिषेधरहिताश्च तिर्यञ्चः-तिर्यपञ्चेन्द्रियाः, आह-कथं संयतपदरहितास्तिर्यकपञ्चेन्द्रियाः, यावता तेषामपि संयतत्वमुपपद्यते एच. तथाहि-संयतत्वं नाम निर- विद्येतरयोगप्रवृत्तिनिवृत्त्यात्मकं, ते च निरवद्येतरयोगेषु प्रवृत्तिनिवृत्ती तिरथामपि सम्भवतः, यतश्चरमकालेऽपि चतु विधस्याप्याहारस्थ प्रत्याख्यानं कृत्वा शुभेपु योगेषु वर्तमाना दृश्यन्ते, अन्यच सिद्धान्ते तत्र तत्र प्रदेशे महानतान्यायारात्मन्यारोपयन्तः श्रूयन्ते, उक्तं च-"तिरियाणं चारित्तं निवारितं तह य अह पुणो तेसिं । सुबइ बहुयाणं चिय मह-1|| ५३५॥ बयारोवणं समए ॥१॥" [तिरश्चां चारित्रं निवारितं तथा च पुनस्तेषां श्रूयतेऽथ महावतारोपणं बहूनां समय॥१॥]] दीप अनुक्रम [५७७-५७८] ~1074~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy