SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, --------------- दारं [-], --------------- मूलं [३७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- प्रत य. वृत्ती. सूत्रांक [३७]] ॥५१॥ दीप पद्मवरवेदिका सर्वतः सामस्त्येन बनखण्डपरिक्षिप्ता, बनाच वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयाना- १ प्रज्ञापमुत्तमानां महीरुहाणां समुदायो वनं, यथा अशोकवनं चम्पकवनमिति, अनेकजातीयानामुत्तमानां महीरुहाणांनापदे मसमूहो वनखण्डः, उक्तं च जीवाभिगममूलटीकायाम्-"एगजाइएहि खण्डेहिं वणं, अणेगजाइएहिं उत्तमेहि वण- नुष्यप्रज्ञा. संडे" इति, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने, परिक्षेपः पद्मवरवेदिकाप्रमाणः, अस्य च वनखण्डस्य वर्णकः प्रतिपादितोऽस्ति, स चातीय गरीयानिति नोपदर्शितः, केवलं जीवाभिगमटीकातोऽवसेयः, तस्यैव हिमवतः पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाय द्वितीयदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणप|श्चिमायां-नैतकोण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाव दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकना-IN मा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि-वायव्यकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमध्ये दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च-"चुलहिमवंतपुवावरेण विदिसासु सागरं तिसए। गंतूर्णतरदीवा तिण्णि सए हुन्ति विच्छिन्ना ॥१॥ अउणापन्ननवसए किंचूर्ण परिहि तेसिमे नामा। एगोरुयगाभा-IN सिय वेसाणिय चेव नंगूली ॥२॥" तत एषामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु अनुक्रम [१६६] Panditurary.com ~ 106~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy