SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१३] ISI दुविहे पण्णते, तं०-'सागारोवओगे य अणागारोवओगे य' पश्यत्ताविषयेऽपि प्रश्नोत्तरसूत्रे इमे-'कइविहा णं भंते ! पासणयाँ पण्णत्ता, गो०! दुविहा०,०-सागारपासणया अणागारपासणया' इति, ननु तुल्ये साकारानाकारभ-18 दत्वे कोऽनयोः प्रतिविशेषो येन पृथगुच्यते ?, उच्यते, साकारानाकारमेदगतावान्तरभेदसञ्जयारूपः, तथाहि-पञ्च ज्ञानानि त्रीण्यज्ञानानीपष्टविधः साकार उपयोगः, साकारपश्यत्ता तु षविधा, मतिज्ञानमत्यज्ञानयोः पश्यत्तयोः अनभ्युपगमात् , कस्मादिति चेत् , उच्यते, इह पश्यत्ता नाम पश्यतो भाव उच्यते, पश्यतो मावश्च 'शिर् प्रेक्षणे' इति वचनात् , प्रेक्षणमिह रूढिवशात् साकारपश्यत्तायां चिन्त्यमानायां प्रदीर्घकालं अनाकारपश्यत्तायां चिन्त्यमाना-18 यां प्रकष्टं परिस्फुटरूपमीक्षणमवसेयं, तथा च सति येन ज्ञानेन त्रैकालिकः परिच्छेदो भवति तदेव ज्ञानं प्रदीर्घका IST लविषयत्वात् साकारपश्यत्ताशब्दवाच्यं न शेष, मतिज्ञानमत्यज्ञाने तु उत्पन्नाविनष्टाग्राहके साम्प्रतकालविषये, तथा हाच मतिज्ञानमधिकृत्यान्यत्रोक्तम्-"जमवग्गहादिरूवंपञ्चुप्पन्नवत्थुगाहगं लोए । इंदियमणोनिमित्तं च तमामिनि-II बोधिगं बैंति ॥१॥" [ यदवग्रहादिरूपं प्रत्युत्पन्नवस्तुप्राहकं लोके । इन्द्रियमनोनिमित्तं च तदाभिनियोधिकं जुषते । M॥१॥] तत् द्वे अपि साकारपश्यत्ता शब्दवाच्ये न भवतः, श्रुतज्ञानादीनि तु त्रिकालविषयाणि, तयाहि-श्रुतज्ञानेन अतीता अपि भावा ज्ञायन्ते अनागता अपि, उक्तं च-"ज पुण तिकालविसर्य आगमगंथानुसारि विनाणं 11 दियमणोनिमिचं सुयनाणं तं जिणा बेति ॥१॥"[यत् पुनखिकालविषयं आगमनन्यानुसारि विज्ञानम् । इन्-ि स्करररररररररर दीप अनुक्रम [५७३] AREauratoninternational ~10634
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy