SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [८-१३], -------------- मूलं [३११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३११] दीप अनुक्रम [५६६-५७१] विकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिकं, तदेवाह-ओहिनाणी णं पंचिंदियतिरिक्खजोणिया आहारगा अवसेसेसु जीवाइओ २८आहामज्ञापनाया। मल तियभंगो जेसिं अस्थि ओहिणाण'मिति, मनःपर्यायज्ञानं मनुष्याणामेव, ततो द्वे पदे, तद्यथा-जीवपदं मनुष्यपदं चारकपदे जयवृत्ती. उभयत्रापि चैकवचने बहुवचने च मनःपर्यायज्ञानिन आहारका एव वक्तव्याः, न त्वनाहारकाः, विग्रहगत्याद्यवस्थायां दशः२ मनःपर्यायज्ञानासम्भवात् , केवलज्ञानी यथा प्राय नोसंज्ञीनोअसंज्ञी उक्तस्तथा वक्तव्यः, किमुक्तं भवति ।-केवलज्ञान-181 गत्यादि॥५२॥ चिन्तायामपि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदं च, तत्र सामान्यतो जीवपदे मनुष्य प्वाहारक त्वादिःसू. पदे चैकवचने स्वादाहारका स्वादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचने सामान्यतो जीवपदे ATM आहारका अपि अनाहारका अपि, मनुष्यपदे भात्रिकं, तच्च प्रागेवोपदर्शितं, सिद्धपदे त्वनाहारका अपि । अज्ञानिसूत्र मत्यज्ञानिसूत्रं श्रुताज्ञानिसूत्र एकवचने प्रागिव, बहुवचनचिन्तायां जीवपदे एकेन्द्रियेषु च पृथिव्यादिषु प्रत्येकमाहा|रका अनाहारका अपि इति वक्तव्यं, शेषेषु तु भङ्गत्रिकं, विभङ्गज्ञानिसूत्रमप्येकवचने तथैव, बहुवचनचिन्तायां पञ्चे|न्द्रियतियेग्योनिका मनुष्याचाहारका एव वक्तव्याः, न त्वनाहारकाः, विभङ्गज्ञानसहितस्य विग्रहगया तियेपश्चन्द्रिरायेषु मनुष्येषु चोत्पत्त्यसम्भवात् , अवशेषेषु स्थानेषु एकेन्द्रियषिकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिकं । गतं ज्ञानद्वारं, सम्मति ॥२१॥ IS योगद्वार-तत्र सामान्यतः सयोगिसूत्रमेकवचने तथैव, बहुवचने जीवएकेन्द्रियपदानि वर्जयित्वा शेषेषु स्थानेषु मात्रिक, जीवपदे पृथिव्यादिपदेषु च पुनः प्रत्येकमाहारका अपि अनाहारका अपीति भना, उभयेषामपि सदेव तेषु ~10464
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy