________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [८-१३], -------------- मूलं [३११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३११]
दीप अनुक्रम [५६६-५७१]
होज आहारगा १, अहवा आहारगा य अणाहारगे य २ अहवा आहारगा य अणाहारगा य ३, एवं जाव थणियकु-1 मारा, बेइंदियाणं पुच्छा, गो० सवेवि ताव होज आहारगा य १ अहवा अणाहारगा य २ अहवा आहारए य अणाहारए य ३, अहवा आहारगे य अणाहारगा ये ४, अहवा आहारगा य. अणाहारगे य ५, अहवा आहारगा [य अणाहारगा य ६, एवं तेइंदियचउरिदियावि भाणितचा, अवसेसा जाब बेमाणिया जहा नेरइया, सिद्धाणं
पुच्छा, गो ! अणाहारगा य' इति, आभिनिवोधिकज्ञानिसूत्रे श्रुतज्ञानिसूत्रे चैकवचने प्राग्वदवसेयं, बहुवचने द्वित्रिचतुरिन्द्रियेषु षड् भङ्गाः, अवशेषेषु तु जीवादिपु स्थानेषु एकेन्द्रियवर्जेषु भङ्गत्रिक, तचैवम्-'आभिनियोहियनाNणी णं भंते ! जीवा किं आहारगा अणाहारगा', गो! सधेवि ताव होज आहारगा १ अहवा आहारगा य अणाहापारगे य २ अहया आहारगाय अणाहारगा य ३ इत्यादि, तथा चाह-आभिणियोहियनाणी सुयनाणी य बेईदियतेई
दियचउरिदिएसु छम्भंगा, अवसेसेसु जीवाइओ तियभंगो, जेसिं अस्थि' इति सुगम, नवरं 'जेसिं अस्थि' येषां जीवानामाभिनिवोधिकज्ञानश्रुतज्ञाने स्तस्तेषु भात्रिकं वक्तव्यं, न शेषेषु पृथिव्यादिविति, अवधिज्ञानसूत्रमेकवचने तथैव, बहुवचनचिन्तायां पञ्चेन्द्रियतिर्यग्योनिका आहारका एव न त्वनाहारकाः, कस्मादिति चेत्, उच्यते, इह पञ्चेन्द्रियतिरचामनाहारकत्वं विग्रहगती, न च तदानीं तेषां गुणप्रत्ययतोऽवधिसम्भवो, गुणानामेवासम्भवात् , नाप्यप्रतिपतितावधिर्देवो मनुष्यो वा तिर्यरुत्पद्यते, ततोऽवधिज्ञानिनः सतः पश्चेन्द्रियतिरश्चोऽनाहारकत्वायोगः, शेषेषु तु स्थानेष्येकेन्द्रिय
~1045~