SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [४-७], -------------- मूलं [३१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१०]] ३१० दीप अनुक्रम [५६२-५६५] प्रज्ञापना सम्भवात् , एवं बहुवचनेऽपि वक्तव्यं, तद्यथा-'सम्मामिच्छहिट्ठी णं भंते ! जीवा किं आहारगा अणाहारगा ?, २८आहायाः मल- गो! आहारगा नो अणाहारगा, सम्मामिच्छट्टिी णं भंते ! नेरइया कि आ० अणा०, गो! आहारगानोरकपदे उय.वृत्ती. अणाहारगा, एवमेगिंदियविगलिंदियवजा जाव वेमाणिया' इति । गतं दृष्टिद्वारं, सम्प्रति संयतद्वारं-संयतत्वं च देशः ॥५१॥ मनुष्याणामेव, तत्र द्वे पदे, तद्यथा-जीवपदं मनुष्यपदं च, तत्रजीवपदे सूत्रमाह-'संजए णं भंते ! जी' इत्यादि। गत्यादिसुगम, नवरमनाहारकत्वं केवलिसमुद्घातावस्थायामयोगित्वावस्थायां च वेदितव्यं, शेषकालमाहारकत्वं, 'एवं मणू-18 प्वाहारक वादिःसू. सेविति एवं मनुष्यविषये सूत्रं वक्तव्यं, तद्यथा-'संजए णं भंते ! मणूसे किं आहारए अणाहारए ?, गोसिया आहारए सिय अणाहारए' भावनाऽनन्तरमेवोक्ता, 'पुहुत्तेणं तियभंगो'त्ति पृथक्त्वेन-बहुवचनेन जीवपदे मनुष्यपदे च प्रत्येकं भङ्गत्रिकं, तथैवं-सर्वेऽपि तावद्भवेयुराहारकाः, एष भनो यदा न कोऽपि केवली समुद्घातमयोगित्वं वा प्रतिपन्नो भवति तदा वेदितव्यः, अथवा आहारकाश्चानाहारकश्च, एष एकस्मिन् केवलिनि समवहते शैलेशी वा 1 गते प्राप्यते, अथवा आहारकाश्चानाहारकाच, एष बहुषु केवलिषु समयहतेषु शैलेशीगतेषु वा लभ्यते । असंयतसूत्रे ॥५१८॥ एकवचने सर्वत्र स्थादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने जीवपदे पृथिव्यादिषु च पदेषु प्रत्येकमाहारका KA अपि अनाहारका अपि इत्येष भङ्गः, शेषेषु तु नैरयिकादिषु स्थानेषु प्रत्येकं भङ्गत्रिकं, संयतासंयता-देशविरताः, ते च तिर्यक्रपञ्चेन्द्रिया मनुष्या वा न शेषाः, शेषाणां खभावत एव देशविरतिपरिणामाभावाद्, एवं चैतेषां त्रीणि पदा For P OW ~ 1040~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy