SearchBrowseAboutContactDonate
Page Preview
Page 1039
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३१०] दीप अनुक्रम [५६२ -५६५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:) मूलं [३१०] पदं [२८], उद्देशकः [२], -----दारं [४-७], -------------- मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः ॥५१७॥ प्रज्ञापना- 8 न्द्रियविषयं च तेजोलेश्यासूत्रं न वक्तव्यमिति, तथा पद्मलेश्या शुललेश्या च येषां सम्भवति तद्विषयं तयोः सूत्रं याः - 8 वक्तव्यं तत्र पद्मलेश्या शुक्ललेश्या च तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वैमानिकेषु च लभ्यते न शेषेष्विति तयोः प्रत्येकं य० वृत्तौ १ चत्वारि पदानि तद्यथा - सामान्यतो जीवपदं तिर्यक्पञ्चेन्द्रियपदं मनुष्यपदं वैमानिकपदं च सर्वत्राप्येकवचनचिस्तायां स्यादाहारकः स्यादनाहारक इति भङ्गः, बहुवचनचिन्तायां भङ्गत्रिकं तद्यथा - सर्वेऽपि तावद् भवेयुराहारॐ काः १ अथवा आहारकाश्च अनाहारकश्च २ अथवा आहारकाश्चानाहारकाच ३, तथा चाह- 'पम्हलेसाए सुकलेसाए जीवाइओ तियभंगो' त्ति, अलेश्या - लेश्यातीतास्ते चायोगिकेवलिनः सिद्धार्थ, ततोऽत्र त्रीणि पदानि, तद्यथासामान्यतो जीवपदं मनुष्याः सिद्धाश्च, सर्वत्राप्येकवचनेन बहुवचनेन चानाहारका एव वक्तव्याः, एतदेवाह - 'अ| लेस्सा जीवा मणुस्सा सिद्धा य एगतेणवि पुहुत्तेणवि नो आहारगा अणाहारगा' इति, गतं लेश्याद्वारम् । सम्प्रति सम्यग्दृष्टिद्वारम् - सम्यग्दृष्टिचेही पशमिकसम्यक्त्वेन साखादनसम्यक्त्वेन क्षायोपशमिकसम्यक्त्वेन वेदकसम्यक्त्वेन क्षायिकसम्यक्त्वेन वा प्रतिपत्तव्यः, सामान्यत उपादानात् तथैवाग्रे भङ्गचिन्ताया अपि करिष्यमाणत्वात्, तत्रौपशमिकसम्यग्दृष्ट्यादयः सुप्रतीताः, वेदकसम्यग्दृष्टिः पुनः क्षायिकसम्यक्त्वमुत्पादयन् चरमप्रासमनुभवन्नवसेयः, एकत्वे सर्वेष्वपि जीवादिपदेषु प्रत्येकमेष भङ्गः स्यादाहारकः स्वादनाहारक इति, नवरमंत्र पृथिव्यादिविषयं सूत्रं न वक्तव्यं, तेषां सम्यग्दृष्टित्वायोगात्, 'उभयाभावो पुढवाइएस' [ उभयाभावः पृथ्व्यादिषु ] इति वचनाद्, बहुवचन Education Intentiona For Penal Use Only ~1038~ २८आहारपदे उद्दे शः २ सु.. ३१० | ॥५१७ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy