SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [४-७], --------------- मूलं [३१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१०]] ३, अमीषां च भावना प्राग्वत् , तथा चाह-'जीवेगिंदियवजो तियभंगों' इति, 'एव'मित्यादि, एवं यथा सामान्यतः पसलेश्यसूत्रमुक्तं तथा कृष्णलेश्याविषयमपि नीललेश्याविषयमपि कापोतलेश्याविषयमपि सूत्रं वक्तव्यं, सर्वत्र सामान्यतो जीवपदे एकेन्द्रियेषु च प्रत्येकममङ्गकं, शेषपक्षे भङ्गत्रिकं, तेजोलेश्याविषयमपि सूत्रमेकत्वे प्राग्वत् , बहुत्वे पृथिव्यवनस्पसिषु षट् भङ्गाः, तेषु कथं तेजोलेश्यासम्भव इति चेत् ?, उच्यते, भवनपतिव्यन्तरज्योतिष्क-1 सौधर्मेशानदेवानां तेजोलेश्यावतां तत्रोत्पादभावात्, उक्तं चास्या एव भगवत्याः प्रज्ञापनायाणौं-'जेणेतेसु भवण-18 वइवाणमंतरजोइसियसोहम्मीसाणया देवा उववजंति तेणं तेउलेस्सा लम्भई" इति, ते षट् भङ्गा इमे-सर्वे आहारकाः १ अथवा सर्वे अनाहारकाः २ अथवा आहारकश्चानाहारकश्च ३ अथवा आहारकश्च अनाहारकाच ४ अथ-IN वा आहारकाच अनाहारकश्च ५ अथवा आहारकाचानाहारकाच ६, शेषाणां जीवपदादारभ्य सर्वत्रापि भङ्गत्रिक, तथा चाह-'तेउलेस्साए पुढविआउवणस्सइकाइयाणं छम्भंगा, सेसाणं जीवाईओ तियभंगों' इति, आह-कि सर्वेषामविशेषेण जीवपदादारभ्य भङ्गत्रिकमुत केषांचिदत आह-जेसिं अत्थि तेउलेसा' इति, येषामस्ति तेजोलेश्या तेषामेव भङ्गत्रिकं वक्तव्यं, न शेषाणां, एतेन किमावेदितं भवति ?,-नैरयिकविपर्य तेजोवायुविषयं द्वित्रिचतुरि| १ श्रीहरिभद्रसूरिवरविहिता प्रज्ञापनाप्रदेशव्याख्यारूपैवेयं नत्वन्या काचिचूर्णिः, अस्ति च सत्राय पाठः समयः, स्पष्टं च श्रावकधर्मपचाशकवृत्तौ औपपातिकाद्यानामुपाङ्गानां चूर्ण्यभाव इति प्रतिपादनम् । 5202929202952021-22000 दीप अनुक्रम [५६२-५६५] ~ 1037~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy