________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------- उद्देशक:-1, --------------- दारं [-1, --- --- मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३५]
दीप अनुक्रम
प्रज्ञापना-श द्विधनुःसहस्रप्रमाणं, चत्वारि गव्यूतानि योजनं, इदं च वितस्त्यादि उच्छ्याङ्गुलापेक्षया द्रष्टव्यं, शरीरप्रमाणस्य १ प्रज्ञापयाः मल- परिचिन्त्यमानत्वात् , तथा अस्तीति निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते, ततोऽयमर्थः-सन्येके के- नापदे पय. वृत्ती . चन महोरगा अङ्गुलमपि शरीरावगाहनया भवन्ति, तथा सन्त्येके केचन येङ्गुलपृथक्त्विका अपि, अङ्गुलपृथक्त्वं | रिसर्प.
विद्यते येषां ते अङ्गुलपृथक्त्विकाः, “अतोऽनेकखरात्" इति इकप्रत्ययः, तेऽपि शरीरावगाहनया भवन्ति, अङ्गुल- (सू.३५) ॥४८॥
पृथक्त्वमानशरीरावगाहना अपि भवन्तीति भावः, एवं शेषसूत्राण्यपि भावनीयानि । 'ते णं' इत्यादि, ते अनन्तरो[दितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते. स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि |चरन्ति, तथाभवखाभाब्यात् , ययेवं ते कस्मादिह न दृश्यन्ते इत्याशङ्कायामाह-'ते नधि इहं' इत्यादि, 'ते' यथोक्तखरूपा महोरगा 'इह' मानुषे क्षेत्रे 'नस्थिति'न सन्ति, किन्तु बायेषु द्वीपसमुद्रेषु भवन्ति, समुद्रेवपि च | पर्वतदेवनगयोंदिषु स्थलेषूत्पद्यन्ते न जलेषु, स्थूलतरत्वात् , तत इह न दृश्यन्ते । जे यावन्ने तहप्पगारा' इति, येऽपि चान्ये अङ्गुलदशकादिशरीरावगाहनमानास्तधाप्रकाराः सन्ति तेऽपि महोरगा ज्ञातव्याः । उपसंहारमाह-'से' इत्यादि, 'ते समासओ' इत्यादि प्राग्वद्भावनीयम् । एतेषामपि दश जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि ॥४८॥ एतेषामपि च यत् शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीनप्रसकानामल्पबहुत्वं तज्जीवाभिगमटीकातो भावनीयम् । उरःपरिसर्पवक्तव्यतोपसंहारमाह-'सेचं उरपरिसप्पा'। अधुना भुजपरिसनभिधित्सुराह-सुगम, नवरं ये भुज
रseeeeeeeee
[१६२]
AREauratonintennational
~ 100~