________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------- ----------- उद्देशक: [(विप्-समुद्र)],
--- मूलं [१६२-१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१६२
-१६६]
गाथा
श्रीजीवाहेव सव्वं । एवं पुखरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ पुकख
३ प्रतिपत्ती जीवाभि.
रसभुदं बारस जोयणसहस्साई ओगाहित्ता चंददीवा अण्णमि पुकखरवरे दीवे रायहाणीओत- धातकीमलयगिहेव । एवं सूराणधि दीवा पुक्खरवरदीवस्स पचस्थिमिल्लाओ वेदियंताओ पुक्खरोदं समुई वा
18 कालोदचरीयावृत्तिः
रस जोयणसहस्साई ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीविल्लगाणं दीवे समुहगाणं न्द्रसूर्य
समुदे चेव एगाण अधिभतरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणं दीवेसु समुह- द्वीपादिः ॥३१७॥ गाणं समुद्देसु सरिणामतेसु (सू० १६५ ) इमे गामा अणुगतब्वा, जंबुद्दीवे लवणे धायइ कालोद हिउद्देशः२ पुक्वरे वरुणे । खीर घय इक्खुबिरो य]गंदी अमणवरे कुंडले रुयगे ॥१॥ आभरणवत्वगंधे जु
सू०१६४२ प्पलतिलते य पुढवि णिहिरयणे । वासहरदहनईओ विजया वक्वारकप्पिदा ॥ २॥ पुरमंदरमावासा कडा णक्खसचंदमराय। एवं भाणियन्वं ।। (म०१०६)
द्वीपस'कहिणं भंते !" इत्यादि । क भदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीपसत्कयोश्चन्द्रयोश्चन्द्रद्वीपी नाम द्वीपी प्रज्ञप्तौ ?, भगवानाह-गो-II मुद्राः हायमे'त्यादि सर्व गौतमद्वीपत्रपरिभावनीयं, नवरमत्र जम्बूद्वीपस्य पूर्वम्यां दिशीति वक्तव्यं, तथा प्रासादावतंसको वक्तव्यः, तस्य पा-18सू०१६६ सयामादिप्रमाणं तथैव, नामनिमित्तचिन्तायामपि यस्माक्षुल्लिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहमपत्राणि चन्द्रप्रभाणि-चन्द्रव
गोनि, चन्द्रौ च ज्योतिपेन्द्री ज्योतिपराजौ महद्धिको यावत्पल्योपमस्थितिको परिवसतः, नौ चन्द्रौ प्रत्येक चतुर्णा सामानिकसहस्राणां |चतमृणामग्रमहिषीणां सपरिवाराणां तिमृणां पर्षदा सपानामनीकानां समानामनीकाधिपतीना पोडशानामात्मरक्षकदेवसहस्राणां स्वस्य 8
दीप अनुक्रम [२०९
-२१६]
Jatics
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~637~