________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---- ------------ उद्देशक: [(द्विप्-समुद्र)], -- -------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीजीवाजीवाभि०
| लवणे
प्रत सूत्रांक [१५६]
मलयगिरीयावृत्तिः ॥३०६॥
दीप अनुक्रम
परिग्रहः, पस्योपमस्थितिकाः परिवसन्ति, तयथा-काले' इत्यादि, बडवामुखे कालः केयूपे महाकाल: यूपे वेलम्बः ईश्वरे प्रभ- ३ प्रतिपत्ती 'जनः ।। 'तेसि णमित्यादि, तेषां महापातालकलशानां प्रत्येकं प्रत्येकं त्रयविभागाः प्रज्ञप्ताः, तद्यथा-अधस्तनविभागो मध्यमविभाग | उपरितनखिभागः । ते णमित्यादि, ते प्रयोऽपि विभागास्त्रयस्त्रिंशद् योजनसहस्राणि त्रीणि योजनशतानि यखिशानि योजनत्रि-बिलावृद्धिः भागं च बाहल्येन प्रज्ञप्ताः । तत्र चतुर्वपि पातालकलशेषु अधसनेषु त्रिभागेपु चातकायः संतिष्ठति, मध्यमेपु त्रिभागेषु वायुकायो- उद्देशः २ ऽप्कायश्च, उपरितनेषु त्रिभागेष्वाकाय एव । 'अदुत्तरं च णमित्यादि, अथान्यद् गौतम ! लवणसमुद्रे 'तत्थ तत्थ देसे तहिं तहिं सू०१५६ इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लारजरसंस्थानसंस्थिताः झुल्लाः पातालकलशा: प्रज्ञप्ताः, ते क्षुल्लाः पातालकलशा एकमेकं योजनसहस्र मुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहस्रं विष्कम्भेन | उपरि मुखमूले एकैकं योजनशतं विष्कम्भेन ॥ 'तेसि णमित्यादि, तेषां क्षुल्लकपातालकलशानां कुख्याः सर्वत्र समा दश दश योजनानि बाहल्यत्तः, उक्तञ्च-"जोयणसयविच्छिण्णा मूले उबरि दस सयाणि म_मि । ओगाढा य सहस्सं दसजोयणिया य से कुट्टा ॥ १॥" 'सब्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवेहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपल्योपमस्थितिकाभि-16 देवताभिः परिगृहीताः ॥ 'तेसि ण मित्यादि, तेषां क्षुल्लकपातालकलशानां प्रत्येकं २ त्रयविभागा: प्रज्ञप्ताः, तद्यथा-अधस्तन निभागो, मध्यमस्त्रिभाग उपरितनविभागः । 'ते णमित्यादि, ते त्रिभागाः प्रत्येक त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयस्त्रिंशदधिकानि योजनत्रिभागं च बाहल्येन प्रशप्ताः, तत्र सर्वेपामपि क्षुल्लकपातालकलशानामधस्तनेषु त्रिभागेषु वायुकायः संतिष्ठति, मध्येषु त्रिभागेपुर वायुकायोऽष्कायश्च, उपरितनेषु त्रिभागेवरकायः संतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसङ्ग्य या सप्त पातालकलशसहस्राणि |
[२०]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~615~