________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---- ------------ उद्देशक: [(द्विप्-समुद्र)], . -------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५६]
जम्बूद्वीपे द्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिक्षु लवणसमुद्रं पञ्चनवतिं पश्चनवति योजनसहस्राण्यवगायात्रान्तरे पलारो 'महइमहालया' अतिशयेन महान्तो महालिखरं-महापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारजर:-अलि जर इति, महापातालकलशाः प्राप्ताः, उक्तं च--"पणनउइसहस्साई ओगाहित्ता चउद्दिसिं लवणं । चउरोऽलिंजरसंठाणसंठिया होति पायाला ॥१॥" वानेव नामतः कथयति, तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुखः दक्षिणस्यां केयूप: अपरस्यां यूपः उत्तरस्यामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्र-लक्षं उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन |तत ऊर्द्ध एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रबर्द्धमाना २ मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत अर्ब भूयोऽप्ये कप्रादेशिक्या
श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भतः, उक्तश्च-"जोयणसहस्सद्सगं मूले उवरिं पाच होति विच्छिण्णा । मज्झे व सयसहस्सं तेत्तियमेत्तं च ओगाढा ॥१॥" 'तेसि ण'मित्यादि, तेषां महापातालकलशानां कुठ्याः।
सर्वत्र समा दश योजनशतबाहल्या योजनसहस्रबाहल्या इत्यर्थः, सर्वात्मना वज़मया: 'अच्छा जाव पडिरूवा' इति प्राग्वत् ।। 'तत्थ पाण'मित्यादि, तेषु वनमयेषु कुत्येपु बहवो जीवाः पृथिवीकायिकाः पुनलाश्च 'अपनामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते
जीचा इति सामर्थ्याद्गम्य, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वान्, 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतच्च पदवयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतया व्यवहारान्, तत एवं सकल कालं तदाकारस्य सदाऽवस्थानात शाश्वतास्ते कुल्या द्रव्यार्थतया प्रज्ञमाः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियत्कालादूी वाडन्यथाऽन्यथा भवनात् ।। 'तस्थ णमित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्टिका यावत्करणान्महायुतिका इत्यादि
दीप अनुक्रम [२०२]
Jankari
~614~