________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---- ------------ उद्देशक: [(द्विप्-समुद्र)], - -------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
CAN
*
प्रत सूत्रांक [१५६]
प्रतिपत्तौ
लवणे विलावृद्धिः है। उद्देशः२
सू०१५६
*-
दीप अनुक्रम [२०२]
श्रीजीवा- लाणं ततो तिभागा प०,तंजहा-हेडिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा जीवाभि तिपिण तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते । तत्थ णं जे से हेडिल्ले तिभागे मलयगि- एत्थ पण वाउकाओ मज्झिले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुब्बारीयावृत्तिः वरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ट य चुलसीता पातालसता भवतीति मक्खाया ।
तेसि णं महापायालाणं खुट्टगपायालाण य हेढिममज्झिमिल्छेसु तिभागेसु यहवे ओराला वाया संसेयंति संमुच्छिमंति एयंति चलंति कंपति खुम्भंति घदृति फंदति तं तं भावं परिणमंति तया णं से उदा उण्णामिजति, जया णं तेसिं महापायालाणं खुट्टागपायालाण य हेडिल्लमजिनहेल्लेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदए नो उन्नामिजह अंतरावि च णं ते वायं उदीरेंति अंतरावि य णं से उदगे उपणामिजइ अंतरावि च ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उपणामिजद, एवं खलु गोयमा! लवणसमुदे चाउद्दसहमहिट्ठपुण्णमासिणीसु अइरेग २ वहुति वा हायति वा ।। (सू०१५६) 'कम्हा णं भंते !' इत्यादि, कस्माद्भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिपु, अत्रोदिष्टा-अमावास्या पौर्णमासी प्रतीता, पूणों मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थे ऽण' अन्ये तु ब्याचक्षते-पूर्णो मा:-चन्द्रमा अस्यामिति पौर्णमासी, मण सातथैव, प्राकृतत्वाच मूत्रे 'पुण्णमासिणीति पाठः, 'अइरेग अइरेग' अतिशयेन अतिशयेन बर्द्धते हीयते वा?, भग पानाह-गौतम
2-%25%
AK-
3
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~613~