________________
आगम
(१४)
प्रत
सूत्रांक
[१४७ ]
दीप
अनुक्रम
[१८५]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
उद्देशक: [(द्वीप समुद्र )],
मूलं [१४७]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
इत्यादि, अस्ति भदन्त ! उत्तरकुरु कुरुपु हिरण्यमिति वा हिरण्यं अघटितं सुवर्ण कांस्यं - कांस्यभाजनजातिः 'इस'मिति वा दृष्यं वखजातिः, मणिमौक्तिकशङ्ख शिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकाशिलाप्रवालानि प्रतीतानि सद्-विद्यमानं सारं - प्रधानं स्वापतेयं धनं सत्सारस्वापतेयं भगवानाह - हन्ता ! अस्ति. 'नो चेव ण'मियादि, न पुनस्तेषां मनुजानां तद्विपयस्तीत्रो ममत्वभावः समुत्पद्यते, मन्दरागादित्तया विशुद्धाशयत्वात् ॥ 'अस्थि णं भंते!" इत्यादि, अस्ति भदन्त ! उत्तरकुरु कुरुषु राजेति वा राजा चक्रवर्ती वलदेववासुदेवो महामाण्डलिको वा युवराज इति वा उस्थिताशन: ईश्वरो-भोगिकादि, अणिमाद्यविधैश्वर्ययुक्त ईश्वर इत्येके तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तराजूत सौवर्णपट्ट विभूषितशिराः कौटुम्बिक इति वा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माम्बिक इति वा यस्य प्रत्यासन्नं ग्रामनगरादिकमपरं नास्ति तत्सर्वतन्निं जनाश्रयविशेषरूपं मद स्वाधिपतिर्माम्बिकः इभ्य इति वा, इमो-हस्ती तत्प्रमाणं द्रव्यमतीतीभ्यः यत्सत्कपुजीकृत हिरण्यरत्नादिव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरयेष्ठो वणिग्विशेषः श्रेष्ठी, सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापतिः, सार्थवाह इति वा, "पौणिमं धरिगं मेजं पारिष्ठं चैव दव्वजायें तु । घेत्तृणं लाभत्थं वञ्चइ जो अन्नदेसं तु ॥ १ ॥ नित्रवहुमओ पसिद्धो दीणामाहाण वच्छलो पंथे । सो सत्यवाहनामं घणो व्व लोए समुम्बइ ॥ २ ॥" एतडक्षणयुक्तः सार्थवाहः, भगवानाह - गौतम! नायमर्थः समर्थो व्यपगत सत्कारा
१ गणनं धरिमं मेयं परिच्छेयं चैव द्रव्यजातं तु गृहीत्वा लाभार्थ जति योऽन्यदेशं तु ॥ १ ॥ बहुमतः प्रसिद्धी दीनानाथानां वत्सलः पथि । स सार्थ वाहनामधन इव लोके समुद्रहति ॥ २ ॥
Fir P&Pale Cnly
~ 562~
watyw