________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४७]
दीप अनुक्रम [१८५]]
श्रीजीवा
व्यपगता रद्धिः-विभवैश्वर्य सत्कारम-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्या मनुजाः प्रज्ञता हे श्रमण! हे आयुष्मन ! 118 प्रतिपत्ती जीवाभि०
'अस्थि णं भंते' इलयादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु दास इति बा, दास:-आमरणं क्रयक्रीतः, प्रेष्य इति वा, प्रेष्य:- देवकुर्वमलयगि-1 प्रेषणयोग्यः, शिष्य इति वा, शिष्य:-उपाध्यायस्योपासकः, भृतक इत्ति था, भृतको-नियतकालमधिकृत्य घेतनेन कर्मकरणाय धृतः,IIधिकारः रीयावृत्तिा भागिल्लए'ति वा भागिक इति धा, भागिको नाम द्वितीयांशस्य चतु(शस्य वा ग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहा- उद्देशः२
हिरादिः कर्मकार: ?, भगवानाह-गौतम! नायमर्थः समों, व्यपगताभियोग्यास्ते मनुजाः प्रजाताः, अभिमुखं कर्मसु युज्यते व्यापार्यत ॥२८॥
सू०१४७ इति वाऽभियोग्यस्तस्य भावः कर्म का आभियोग्य, 'व्य जनाद् यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्य येभ्यसे तथा हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते!' इत्यादि, अस्ति भवन्त ! उत्तरकुरपु कुरुपु मातेति वा पितेति वा ] भ्रातेति वा भगिनीति वा भाति वा सुत इति या दुहितेति वा स्नुपेति बा?, तत्र माता-जननी पित्ता-जनकः सहोदरो-भ्राता
सहोदरी-भगिनी वधू:-भार्या मुत:-पुत्रः सुता-दुहिता पुत्रवधूः-स्नुपा, भगवानाह-हन्त ! अस्ति, तथाहि-या प्रसूते सा जननी, कायो बीजं निषिक्तवान् स पिता विवक्षित: पुरुषः, सहजातो यो भ्राता एकमातृपितृ कत्वान् , इतरा तस्य भगिनी, भोग्यत्वाद् भार्या,
स्वमातापित्रोः स पुत्र इतरा दुहिता, स्वपुत्रभोग्यत्वात्सपेति, 'नो चेव ण मित्यादि, न पुनस्तेषां मनुजानां ती प्रेमरूपं बन्धनं स-1 IAमुत्पद्यते, तथा क्षेत्रस्वाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणाः प्रज्ञता हे अमण! हे आयुष्मन् ! ।। 'अस्थि भंते' इत्यादि, अस्ति
भदन्त ! उत्तरकुरुपु कुरुपु अरिरिति वा-शत्रुः वैरीति वा-जातिनियद्धवैरोपेतः, घातक इति वा, घातको योऽन्येन घातयति, वधक इति वा, वधक:-स्वयं हन्ता, प्रत्यनीक इति वा, प्रत्पनीक:-छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रयमित्रो यः पूर्व मित्रं भूत्वा पश्चाद-|
SADHAN
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 563~