________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
उद्देशः२
[१४७]
स०१४७
दीप अनुक्रम [१८५]]
श्रीजीवा- भगवानाह-गौतम! नायमर्थः समथों, वृक्षगृहालयास्ते मनुजाः प्रज्ञता हे श्रमण! हे आयुष्मन् ॥ 'अस्थि णं भंते !' इत्यादि, प्रात जीवाभि० | सन्ति भदन्त ! उत्तरकुरुपु कुरुषु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणानगरादिपरिग्रहः, तत्र असन्ति बुझ्षादीन गु- दवकुर्वमलयगि- गानिति यदिवा गम्या:-शाखप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति नि- धिकारः रीयावृत्तिः पातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतबणिग्वर्गावासाः, पाशुप्राकारनिवद्धानि खेटानि. अलपाकारवेष्टितानि कर्वटानि, अर्द्धगृती-10
यगम्यूतान्तर्यामरहितानि मडम्बानि, 'पट्टणाइ नि पढ़नानि पत्तनानि बा, उभयत्रापि प्राकृतखेन निर्देशस्य समानखान , तत्र यन्नी-पा ॥२७९॥
भिरेच गम्यं तत्पनं. यत्पुनः शकटै|ट कैनौभित्र गम्यं तत्पत्तनं यथा भगकन्छ, उन च-पत्तनं शकटैगम्यं, घोट कैनोंभिरेव । च । नौभिरेव नु यगम्य, पट्टनं तत्प्रचक्ष्यते ॥ १॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः, आअमा:-नापसावसथोपलभिता आश्रयाः, संवाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा
वसति, सनिवेशा इति-सन्निवेशो यत्र सार्थादिरावासिनः, भगवानाह-गौतम! नायमर्थः समों, यद-यस्मान्ने पिछतकामगामिन:-14 ४ान इच्छित-इच्छाविषयीकृत नेछित, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभायो यथा 'नके द्वेषम्य पर्याया' इत्यत्र, नेच्छित-इच्छाया |
अविषयीकृतं काम-खेच्छया गच्छन्तीत्येवंशीला नेछितकामगामिनले मनुजाः प्रज्ञप्ता हे अमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुषु 'असयः' अस्युपलक्षिताः सेवकाः पुरुषाः, मयीति वा मध्युपलक्षिता लेखनजीविनः, कृपिरिति कृषिकर्मोपजीविनः, 'पणीति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः', भगवा-11 नाह-गौतम! नायमर्थः समर्थो, व्यपगतासिमषीकृपिपण्यवाणिज्यास्ते मनुजाः प्रशला हे अमण! हे आयुष्मन! ॥ 'अस्थि णं भंते'।
*--46-4364
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 561~