________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [3], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ------ ---------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४७]
-
वेन्द्रियगानप्रहादनीय, वैशयेन तत्प्रहादहेतुत्वात् , एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्पः पुष्पफलानामास्वादः १, भगवानाहगौतम! नायमर्थः समर्थः, तेषां पुष्पफलानामितश्चक्रवत्तिभोजनादिएतरादिरेवास्वादः प्रज्ञप्तः ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! मनुजास्त-अनन्तरोदितस्वरूपमाहारमाहार्य 'क वसती' कस्मिन्नुपाये 'उपयान्ति ?' उपगच्छन्ति, भगवानाह-गीतम! 'वृक्षगृहा-| लया' वृक्षरूपाणि गृहाणि आल्या-आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे प्रमण! हे आयुष्मन् ! ॥ 'ते णं भंते। इत्यादि, ते भदन्त ! वृक्षाः 'किंसंस्थिताः' किगवसंस्थिताः प्रज्ञता:?, भगवानाह-गौतम! अप्येकका: कूटाकारसंस्थिताः शिखरा-11 कारसंथिता इत्यर्थः अप्येकका: प्रेक्षागृहसंस्थिताः अध्येककाश्छन्नसंस्थिताः अप्येकका वजसंस्थिता: अप्येककाः सूपसंस्थिताः अप्येककास्तोरणसं खिता: अध्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वार, अध्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उप|वेशनयोग्या भूमिः, अप्येककाचोपालसंखिता इत्यर्थः, घोप्पालं नाम मनवारणं, अग्येकका अट्टालकसंस्थिताः अट्टालक:-प्राकारस्पो-1 पर्याश्रयविशेषः, अप्येकका वीथीसंस्थिता: वीथी-मार्गः, अध्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादाः उत्सेधबहुला वा प्रासादास चोभयेऽपि पर्यन्तशिखराः, हयं-शिखररहितं धनवता भवन, अप्येकका गवाक्षसंस्थिताः, गवाक्षो-वातायन, अध्येकका? वालाप्रपोतिकासंस्थिताः, वालाप्रपोतिका नाम तडागादिषु जल स्योपरि प्रासादा, अध्येकका बलभीसंस्थिताः, वलभी-गृहाणामाकछा-1 दन, अप्येकका परभवन विशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं गई तस्येव यद् विशिष्ठं संस्थानं तेन संस्थिताः, शुभा | शीतला च छाया येषां ते शुभशीतलच्छायाले द्रुमगणाः प्रज्ञप्ता हे अमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुषु गृहाणि वाऽस्मद्गृहकल्पानि गृहायतनानि-तेषु गृहेषु देषां मनुष्याणामायतनानि-गमनानि गृहायतनानि ?,]
दीप अनुक्रम [१८५]]
-
-
-
-
-
-
-
*
~ 560~