________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], -------------------------- उद्देशक: -1, ...---------------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [3] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
A
+
प्रत सूत्रांक [१३]
दीप
CCASS
नियतो वर्णविशेष इतियावत् , तस्य मार्गणं तत्प्रतीत्य कालवर्णान्यष्याहारयन्तीत्यादि सुगम, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, निश्रयत: पुनरवश्य तानि पञ्चवर्णान्येव ।। 'जाई वण्णतो कालवण्णाई' इत्यादि सुगमं यावदनन्तगुणसुकिलाइंपि आहारयन्ति, एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि ॥ 'जाई भंते ! अर्णतगुणलुक्खाई इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि, उपल
क्षणमेतत्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टानि-आत्मप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि !, भगवानाह-पृष्टानि | Mनो अस्पृष्टानि, तत्रासपदेशैः संस्पर्शनमात्सप्रदेशावगाढक्षेत्राहिरपि संभवति ततः प्रश्रयति-'जाई भंते इत्यादि, यानि भदन्त !
स्पृष्टान्याहारयन्ति तानि किमवगाढानि-आसप्रदेशैः सहकक्षेत्रावस्थायीनि उतानवगाढानि-आलप्रदेशावगाहक्षेत्रावहिरवस्थितानि?, भगवानाह-गौतम! अवगाढान्याहारयन्ति नानवगाहानि । यानि भवन्त ! अवगाढान्याहारयन्ति तानि किमनन्तरावगाडानि?, किमुक्तं भवति ?-वेष्वासप्रदेशेषु यान्यव्यवधानेनावगादानि तैरामप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाडानि-एकद्विवाद्यामप्रदेशैव्यवहितानि ?, भगवानाह-गौतम! अनन्तरावगाढानि न परम्परावगाढानि । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति तानि || भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि-स्तोकान्याहारयन्ति उत बादराणि-प्रभूतप्रदेशोपचितानि ?, भगवानाह-अणून्यप्याहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्ववादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकलबाहुल्यापेक्षया प्रज्ञापनामूलटीकाकारेणापि ब्याख्याते इत्यस्माभिरपि तथैवाभिहिते । यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्ध्वप्रदेशस्थितान्याहारयन्ति अ
धस्तिर्वग्वा?, इहोधिस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-ऊर्ध्वमदाप्याहारयन्ति-ऊर्ध्वप्रदेशावगादान्यन्याहारयन्ति, एवमधोऽपि तिर्यगपि । यानि भदन्त ! ऊर्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्य-16
-+-%ARC-SCACMCGA4%20
अनुक्रम
[१४]
~ 42 ~