________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], ------------------ मूलं [८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रतिपत्ती
प्रत सूत्रांक [८४]
उद्देशः१ नरकावासानां महत्ता सू०८४
दीप अनुक्रम
श्रीजीवा- तिआहं वा 'उकोसेणं छम्मासेणं वीतिवएज्जा, अत्थेगतिए वीहवएजा अत्थेगतिए नो वीतिवएजा. जीवाभिः एमहालता णं गोयमा! इमीसे णं रयणप्पभाए पुढवीए गरगा पण्णत्ता, एवं जाव अधेसत्तमाए, मलयगि- णवरं अधेसत्तमाए अत्थेगतियं नरगं धीहवइजा, अत्धेगहए नरगे नो वीतिवराजा ।। (सू०८४) रीयावृत्तिः 'इमीसे णमित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमहान्तः' किंप्रमाणा महान्तः प्रज्ञमाः १, पूर्व हासायवि-|
स्तृता इति कथितं, तचासयत्वं नावगम्यत इति भूयः प्रभः, अत एवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र ॥१०८॥
संस्थिता वयं णमिति वाक्यालङ्कारे अष्टयोजनोतिया रत्नमय्या जम्घा उपलक्षितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-धातकीखदण्डलवणादीनां सर्वाभ्यन्तर:-आदिभूतः 'सर्वक्षुल्लकः' सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हवः सर्वक्षुल्लकः, तथाहि-सवे लवणादयः
समुद्राः सर्वे धातकीखण्डादयो द्वीपा अस्माजम्यूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षया सर्वलघुरिति, तथा वृत्तो यतः 'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परि| पूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थान तैलापूपसंस्थानं तेन संस्थितसैलापूपसंस्थानसंस्थितः, तथा वृत्तो यतः । पुष्करकर्णिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यत: परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधो
पमानोपमेयभावो नानादेशजविनेयप्रतिपयर्थः, एक योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे || &ा योजनशते सप्तविंशे त्रयः क्रोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अ गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तः, परिक्षे
पपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या । 'देवे ण'मित्यादि, देवश्च णमिति वाक्याल
[९८
॥१०८
मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते-'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं
~219~