________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: -, ---------------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्ति:
-
-
-
-
प्रत सूत्रांक [४३]]
--
-
--
-
खेजतिभागो ॥ तसे णं भंते ! तसत्ति कालतो केवञ्चिरं होति?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओ (अवसप्पिणीओ) कालतो खेत्ततो असंखेजा लोगा ।। थावरस्स णं भंते ! केवतिकालं अंतरं होति?, जहा तससंचिट्ठणाए । तसस्स णं भंते ! केवतिकालं अंतरं होति ?, अंतोमुहुत्तं उकोसेणं वणस्सतिकाले ॥ एएसि णं भंते ! तसाणं थावराण य कतरे कतरेहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा तसा थावरा
अणंतगुणा, सेतं दुविधा संसारसमावण्णगा जीवा पण्णत्ता ।। दुविहपडिवत्ती समत्ता (सू०४३) जपन्यतोऽन्तर्मुहमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, एतच्च पृथिवीकायमधिकृत्यावसातव्यम् , अन्यस्य स्थावरकायस्योत्कर्षत एतावत्या भवस्थितेरभावात् ।। सकायस्व जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रयविंशत्सागरोपमाणि, एतच देवनारकापेक्षया द्रष्टव्यम् , अन्यस्य
सकायस्योत्कर्षत एतावत्प्रमाणाया भवस्थितेरसम्भवान् ॥ सम्प्रत्येतयोरेब कायस्थितिकालमानमाह-स्थावरे 'गम्' इति वाक्यालङ्कारे | स्थावर इति' स्थावर इत्यनेन रूपेण स्थावरलेनेति भावः, कालत: किवचिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतो-| ऽनन्त कालं, तमेवानन्तं कालं कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽनन्ता लोकाः, किमुक्तं भवति ?-अनन्त लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारेण यावत्योऽनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्ति तावत्य इति, एतासामेव पुद्गलपरावर्त्ततो मानमाह-असद्धयेयाः पुद्गलपरावाः , असोयेषु पुद्गलपरावर्तेषु क्षेत्रत इति पदसांनिध्यात्क्षेत्रपुद्गलपरा
-
दीप
-
अनुक्रम [५१]
~ 102~