SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) ----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०-२३] दीप अनुक्रम [२०-२३] पढियाए उबरि सीहासणं सपरिवारं जाव दामा चिट्ठति । तए णं स मूरियाभे देवे समणस्म भगवतो महावीरस्स आलाए पणामं करेति २ ना अणुजाणउ मे भगवंतिकडु सीहासणवरगए तित्थयराभिमुहे मण्णिसणे । तए णं से सरियामे देव तप्पडमयाए णाणामणिकणगरयणविमलमहरिहनिउणोवचियमिसिमिसिंतविरतियमहाभरणकडगतुडियवरभूमणुजलं पीवरं पलं दाहिणं भुयं पमारेति । तओ णं सरिसयाणं सरित्तयाणं मरिचयाणं सरिसलावण्णरूवजोवनगुणोववेशणं एगाभरणवमणगहियणिजोआणं दुहतीसंवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरमफेणकावनरइयसंगयपलंबवत्थंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरइयमो - तवच्छपरिहत्थभूमणाणं अट्ठमयं णट्टसज्जाणं देवकुमाराणं णिगच्छति । तयाणतरं च णं णाणामणि जाव पीवरं पलंचं वाम भुयं पहरिति, तभी णं सरिमयाण सरित्तयाण सरिबतीणं सरिमलावण्णरुवजोवणगुणोपवेयाणं एगाभरणवमणगहियनि जोयाणं दुहतोमवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगंदजकंचुतीणं णाणामणिरयणभूगणविराइयंगमंगाणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदसणाणं उनका इव उजोवेमाणीणं भिंगारागारचारुवेमाणं हसियभणियचिट्ठियविलासमललियमलावनिउणजुत्तीवधारकुमलाण गहियाउजाणं अट्ठमयं नहसजाणं देवकुमारियाणं णिग्गच्छइ । तए णं Santaratime amaramorm | भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं ~ 92 ~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy