________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
नाट्यदर्श
प्रत सूत्रांक [२०-२३]
श्रीराजप्रश्नी । मलपगिरीया वृत्तिः ॥४५॥
दीप अनुक्रम [२०-२३]
से मरिया देव अट्ठसयं संखाणं विउबति अट्ठसयं संखवायाणं विउबइ अट्ठसयं सिंगाणं विउबइ अट्ठयसं सिंगवायाणं विउवइ अट्ठसयं संखियाणं विउवइ अट्ठसयं संखियवायाणं विउबद अट्ठसयं खरमुहीणं विउबइ अट्ठसयं सरमुहिवाइयाणं विउबइ अट्ठमयं पेयाणं विउबति अट्ठसयं पेयावायगाणं अट्रसयं पीरपीरियणं विउबइ एवमाइयाई एगणपण्णं आउज्जविहाणाई विउबर २ ना तए ण ते बहवे देवकुमारा य देवकुमाराओ य सद्दावेति, नए णं ते वहये देवकुमारा य देवकुमारीयो य सरियाभेणं दवणं सद्दाविण ममाणा हट्ट जाव जेणेब सरियामे देवे तेणेव उवागच्छन्ति तेणेब २ ना मरियाभ देवं करयलपरिगहियं जाव बद्धाविना एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हहि कायचं, तए णं से सरियामे देव ते पहले देवकुमारा य देवकमारीओ य एवं वासी-गच्छह णं तुमे देवाणुप्पिया! समणं भगवं महावीरं तिक्खुनो आयाहिणपयाहिणं करेह करिना बंदह नमसह वंदिता नमंसित्ता गोयमाइशणं समणाणं निग्गंथाणं तं दिवं देविडिं दिवं देवजुर्ति दिवं दिवाणुभावं दिवं पत्तीसइपर्छ णट्टविहि उपदंसह उवदसित्ता खिप्पामेव एयमाणनियं पञ्चप्पिणह । तए णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभणं देवेणं एवं वुत्ता समाणा हट्ठजाव करयल जाव पडिसुणंति २ जेणेव समणे भगवं महावीरे तणेव उवागच्छंति २ समणं भगवं महावीरं जाव नमसिना जेणेव गोयमादिया समणा निग्गंथा तेणेव
४५
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~93~