SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय'- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----- मूलं [२०-२३] (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०-२३] श्रीराजप्रश्नी मलयगिरी या वृत्तिः पर्षपति गमः ०२० आराधका ॥४४॥ दिप्रश्नाः दीप अनुक्रम [२०-२३] नमंमति २ एवं वदासी-तुम्भ णं भंत ! सर्व जाणह सव्यं पासह (मबओ जाणह सम्वी पासह) सर्व कालं जाणह सर्व कालं पासह सव्व भाव जाणह सवे भावे पासह जाणंति ण देवाणुप्पिया मम पुर्वि वा पच्छा वा ममेयरुवं दिवं दविड़ि दिवं देवजुई दिवं देवाणुभागं लद्धं पत्तं अभिसमष्णागयंति, तं इच्छामि णं देवाणुपियाणं भनिपुत्वगं गायमातियाणं समणाणं निग्गंथाणं दिवं दविड़ि दिध्वं देवजुइंदिवं देवाणुभावं दिवं बनीमतिबद्धं नट्टविहि उवदंसित्तए (सू० २२) तए णं समणे भगवं महावीरे मूरियाभणं देवणं एवं बुन समाण मूरियाभस्म देवस्स एयमद्रं णो आढाति णो परियाणति तुसिणीए मंचिद्वति । तए णं से मूरियाभे देव ममणं भगवं महावीरं दोचपि एवं ययासी-तुब्भेणं भंते ! म जाणह जाव उदसित्तए तिका ममणं भगवं महावीरं तिखुनो आयाहिणपयाहिणं करेद २ बंदति नममति २ ना उत्तरपुरच्छिमं दिमीभागं अतिक्कमति २ नावउवियसमुग्घाएणं समोहणति २ चा मंखिजाई जोयणाई दंडं निस्सरति २ ना अहाबायर० २ अहासहुमे०२ दोच्चपि विउब्वियसमुग्घाएणं जाव बहुसमरमणिजं भूमिभार्ग विउब्वति, से जहानामए आलिंगपुक्खरे इ वा जाव मणीण फासो, तस्म णं बहुसमरमाणिज्जस्म भूमिभागस्स बहुमझदसभागे पिच्छाघरमंडवं विउवति, अणेगखंभमयसनिविटुं यण्णता बहुसमरमणिजभूमिभागं विउवद उल्लायं अक्खाडगं च मणिपेढियं च विउवति, तीसे णं मणि मू०२१ नाटयविधि| प्रश्नः मू०२२ नाट्यदर्श ॥४४॥ सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना एवं नृत्य-प्रदर्शनं ~91~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy