SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१७-१९] दीप अनुक्रम [१७-१९] “राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित.. मूलं [ १७-१९] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत् 'पोराणमेयमित्यादि प्राम्बत्, 'नवासने' इत्यादि, नात्यासन्नःनातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्त्तमान इति गम्यम् 'नाइदूरे' इति नं- नैवातिदूर:- अतिविप्रकृष्टोऽनौचित्यपरिहारात् नातिदूरे वा 'सुस्मृसमाणे' इति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि- भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखो, भगवतः सम्मुख इत्यर्थः, विनयेन हेतुना ' पंजलिङडे' इति प्रकृष्टः प्रधानो ललाटतटघटितत्वेन अञ्जलिः - हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् क्तान्तस्य परनिपातः पर्युपास्ते- सेवते । तए णं समणे भगवं महावीरे सरियामस्स देवस्स तीसे य महतिमहालियाए परिसाए जाव परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (०२०) तए णं से सरियामे देवे समणस्स भगवओ महावीरस्स अंतिe धम्मं सोचा निसम्म हटुतुद्रु जाव हयहियए उट्ठाए उट्ठेति उद्वित्ता समणं भगवं महावीरं बंदद मंसद वंदित्ता नमसिनता एवं वयासी अहन्नं भंते! सरियामे देवे किं भवसिद्धिए अभवसिद्धते ? सम्मदिट्ठी मिच्छदिट्टी ? परिनसंसारिते अणतसंसारिए? सुलभबोहिए दुलभबोहिए ? आराहते विराहते ? चरिमे अचरिमे ? सरियाभाइ समणे भगवं महावीरे सरियाभं देवं एवं वदासी-सरियाभा! तुमं णं भवसिद्धिए णो अभवसिद्धिते जाव चरिमे णो अचरिमे ( सू० २१ ) तए णं से सरियामे देवे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्ट चित्तमादिए परमसोमणस्से समणं भगवं महावीरं वदति सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना For Penal Use On ~90~ January org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy