________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१७-१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
या वृतिः।
[१७-१९]
दीप अनुक्रम [१७-१९]]
श्रीराजमश्नीमाणे २ 'इति उपलालयन् २ लीलया उपभुञ्जान इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्माणमाम्गों-निर्गमनमार्गस्तेनैव मूर्याभपयुमलयगिरी-पानोपागच्छति, 'ताए उकिडाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः-योजनलक्षममाणविग्रह:-क्रम- पासना
कारवपतन-अधस्तादवतरन् व्यतिब्रजश्च-गच्छंच तिर्यग असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव ति नन्दीश्वरो द्वीपः यस्मिन प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्वः-आग्नेयकोणवर्ती रतिकरनामा पर्वतस्तस्मिन्नुपागच्छति, उपागत्य च
न मू०१७ दिव्यां देवदि यावद् दिव्यं देवानुभावं शनैः २ प्रतिसंहरन् २ एतदेव पर्यायेण व्याचष्टे-पतिसपिन् २ यस्मिन् प्रदेशे जम्बूद्वीपो नाम १८-१९ द्वीपः तत्र च जम्मूद्वीपे यस्मिन् प्रदेशे भारतवर्ष तस्मिंश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चाऽऽमलकल्पाया नगर्या बहि-15 यस्मिन्मदेशे आम्रशालवन चैत्य तस्मिंश्च चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान् महावीरः । तेणे ति तत्रोपागच्छति, सर्वत्र तृतीया सप्तम्यर्थे द्रव्या प्राकृतत्वात् , उपागम्य च श्रमणं भगवन्तं महावीर तेन प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः-त्रीन | वारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च श्रमणस्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वो दिग्भागस्तमपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीषद् एतदेव प्रकटयति-चतुरगुग्लं, चतुर्भिरडग्लरित्यर्थः असम्पाप्तं सत्.. धरणीतले स्थापयति स्थापयित्वा चतमभिरग्रमहिपीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तयथा-गन्धर्वानीफेन नाटयानीकेन च साई सम्परितृतस्तस्माद् दिव्यात् यानाविमानात् पूर्वण त्रिसोपानप्रतिरूपकेण प्रत्यवतरति, चत्वारि सामानिकदेवसहस्राण्युत्तरेण, शेषा दक्षिणेन । 'लए णमि' त्यादि, 'बंदामि नमसामि जाव पज्जुवासामी'त्यत्र यावच्छब्दकरणात् 'सकारेमि सम्मामि कल्लाणं ॥ ४३ ॥ मंगलं देवयं चेइयं पज्जुवासेमि' इति परिग्रहः, ततः 'मूरियाभाई' इत्यादि, मूरियाभात् आदि:-मुख्यः पर्युपासकतया यस्य स
JAMEmiratinidi
FaPranaamvam ucom
सूर्याभदेव-कृत् भगवत् महावीरस्य पर्युपासना
~89~