SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [१५] दीप श्रीराजपनी कार्वति, पूर्वस्यां चतसृणामग्रमहिषीणां सपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यानि दिव्ययानमलयगिरी- अष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशाना देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि, दक्षिणापरस्या नैर्ऋतकोण इत्यर्थः, या तिः बाह्यपर्षदो द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरं करणय तस्य सिंहासनस्य चतसपु दिक्षु अत्र सामानिकादिदेवभद्रासनानां पृष्ठतः सूर्याभस्य देवस्य सम्बन्धिना पोडशानामात्मरक्षफदेवसहस्राणां ॥३९॥ हायोग्यानि पोटश भद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतचत्वारि पश्चिमायां चत्वारिम्०१५ उत्तरतः सर्वसयया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनानां विकुर्वति । 'तस्स णे दिवसेत्यादि, तस्य 'णमिति पूर्ववत् दिव्यस्य यानविमानस्यायम्-अनन्तरं वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथानाम अचिरोद्गतस्य-क्षणमात्रमुद्गतस्य ' हैमन्तिकस्य' शिशिरकालभाविनो पालमूर्यस्य स अत्यन्तमारक्तो भवति दीप्यमान-1 श्वेत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादिराङ्गाराणि वा 'रत्ति'मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथा-'उय विणयभत्तिल्ले अरेमसिसिरे दहे गए मूरे कसो रत्ति मुद्धे पाणियसद्धा सउणयाणमि त्यत्र, ततोऽयमर्थः-रात्री प्रज्वलितानां जपाकुसुमचनस्य । वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः-सर्वासु दिक्षु समन्तत:-सामस्त्येन 'ससुमितस्य' सम्यक कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति याहगप एतेषां वर्णाः भवेयारूचे सिया' इति स्यात्-कश्चिद् भवेदेतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्णः । निराह-'नो इणटे समटे, तस्स णं दिव्बस्स जाणविमाणस्स एत्तो इगुतराए चेव कंततरागे चेव मणुनतरागे चेव मणामतरागे चेव वण्णे पण्णते' इति पाग्वत् व्याख्येयम्, 'गंधो फासो जहा मणीणमिति गन्धः स्पर्शः यथा माग् मणीनामुक्तस्तथा अनुक्रम [१५] SAMEauratbina I mranorm सूर्याभदेवस्य दिव्ययान करणं ~81~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy