________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५]
दीप
काभिस्तदोच्चत्वप्रमाणमात्रैः सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन सम्परिक्षिप्तं व्याप्तं । ' ते णं दामा' इत्यादि, तानि पश्चापि|
दामानि तवणिज्जलंबूसगा (गम्गा?)' तपनीयमया लम्ब्समा -आभरणविशेषरूपा (पाः सुवर्णप्रतरकाः सुवर्णपत्राणि|| तः मण्डित-शोभितं अग्रं-अग्रभागो येषां तानि तथा अ) प्रभागे येषां प्रलम्बमानानां तानि तथा, 'नानामणिरत्नैः । नानामणिरत्नमयविविधैः-विचित्रहारैरर्द्धहारैश्चोपशोभितः-सामस्त्येनोपशोभितः समुदायो येषां तानि तथा, तथा ईपत्-मनाक अन्योऽन्य-परस्परं असंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (वातैः) मन्दाय मन्दाय इति-मन्द मन्दं 'एज्जमानानि कम्पमानानि 'भूशाभीण्याविच्छेदे द्विः पाक्तमवादेरित्यविच्छेदे दिर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि, ईपत्कम्पनवशादेव प्रकर्षत इतस्तती मनाक् चलनेन लम्बमानानि २ ततः परस्परं सम्पर्कवशतः 'पेजमाणा पेजंजमाणा' इति शब्दायमानानि २|| उदारेण स्फारेण शब्देनेति योगः, स च स्फारशब्दो मनाप्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन । मनोऽनुकूलेन, तञ्च मनोऽनुकूलत्वं लेशतो स्यादत आह-'मनोहरेण ' मनांसि श्रोतणां हरति-एकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेराकृतिगणवादच प्रत्ययः । तेन, तदपि मनोहरत्वं कुत इत्याह-'कर्णमनोनितिकरण 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां पायो दर्शन मिति वचनात् हेतौ तृतीया, ततोऽयमर्थः प्रतिश्रोतु कर्णयोर्मनसश्च निनिकरः-सुखोत्पादकस्ततो मनोहरस्तेनेत्यम्भूतेन शब्देन तान् प्रत्यास-- बान मदेशान् सर्वतो-दिक्षु समन्ततो-विदिक्षु आपूरयन्ति २, शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया-शोभया अतीवोपशोभमानानि ।
२ तिष्ठन्ति । 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थः,उत्तरेण-उत्तरस्या उत्तरपुरशरिछमेण ईशान्यां 'अत्र' एतामु तिमषु दिक्षु सूर्याभस्य देवस्य चतुर्णां सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि विकु
अनुक्रम
[१५]
Santaratani
सूर्याभदेवस्य दिव्ययान करणं
~80~