SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजप्रश्नी मलयगिरी या वृत्तिः ॥ ३८॥ दिव्ययानविमानकरणम् प्रत सूत्रांक [१५] सु०१५ दीप चनारि साहस्सीओ । तस्स दिवस जाणविमाणस्स इमेयारूचे वण्णावासे पण्णने, से जहानामए अइरुग्गयस्स वा हेमंतियवालियमूरियस्स वा खयरिंगालाण वा रतिं पज्जलियाण वा जावाकुसुमवणस्स वा किंसयवणस्स वा पारियायवणस्स वा सव्वतो समंता संकुसुमियस्स, भवेयारूचे सिया ?, णो इणटे समटे, तस्स णं दिव्वस्स जाणविमाणस्स एतो इट्रतराए चेव जाव वण्णणं पण्णने, गंधो य । फासो य जहा मणीणं । तए णं से आभिआगिए देवे दिवं जाणविमाणं विउब्बइ २ ना जेणेव मुरियाभे देवे तेणेव उवागच्छद २ ता सूरियाभं देवं करयलपरिग्गहियं जाव पञ्चप्पिणंति ॥ (स०१५) 'तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेकं विजयदुष्य-वस्त्रविशेषः, आह च जीवाभिगममूलटीकाकृत-'विजयदृष्यं वस्खविशेष ' इति, तं विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह-- 'शकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशं' शङ्कः प्रतीतः, कुन्देति-कुन्दकुमुर्म दकरजः-उदककणाः अमृतस्य क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्जो-डिण्डीरोत्करः तत्सन्निकाशं-तत्समप्रभ, पुनः कथम्भूतमित्याह-'सव्वरयणामय' सर्वात्मना रत्नमयं 'अच्छे सहं पासाइयमि'त्यादिविशेषणजाल प्राग्वत् । तस्स णमित्यादि, तस्य सिंहासनस्योपरि तस्य विजयदुष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-बजरत्नमयमकुशम्-अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं विकुर्वन्ति, तस्मिंश्च बत्रमयेऽनुशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति । 'से णमित्यादि, तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भागः-कुम्भपरिमाणैर्मुक्तादाम अनुक्रम [१५] BSIT३८॥ JAMEauraton सूर्याभदेवस्य दिव्ययान करणं ~79~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy