________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
T
प्रत सूत्रांक [१५]
दीप
वक्तव्यः, स चै-'तस्स णं दिबस्स जाणविमाणस्स इमे एयारूचे गंधे पण्णचे, तंजहा से जहानामए कोद्रपुडाण वा तगरपुडाण वा' इत्यादि । 'तए णं से आभिओगिए देवे' इत्यादि, यावत्करणात् 'करयलपरिग्गहियं दसनई सिरसावत्तं मत्थए अंजलि कदु जएणं विजएणं बद्धावेद वद्धाविना एयमाणत्तियमिति द्रष्टव्यम् ।
तए णं से सरिआभे देव आभिओगस्स देवस्स अंतिए एयमढें सोचा निसम्म हट्ठ जाव हियए दिवं जिणिंदाभिगमणजोग्ग उत्तरवेउब्बियरुवं विउच्वति २ ता चउहिं अग्गमहिसीहिं सपरिवाराहि दाहि अणीएहि, तंजहा-गंधब्वणीएण य णडाणीपण य सद्धिं संपरिचुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणे २ पुरच्छिमिल्लेणं तिसोमाणपडिरुवएणं दुरूहति दुरुहिना जेणेव सिंहासणे तेणेब उवागच्छद २ ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स मूरिआभस्स देवस्स चनारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणा उत्तरिल्लणं तिसोवाणपडिरूवएणं दुरुहति दुरुहिना पनयं २ पुषणत्थेहिं भद्दासणेहिं णिसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहति २ ना पनेयं २ पुरणत्थेहिं भदासणेहिं निसीयति । तए णं तस्स सरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरूढस्स समाणस्स अट्ठट्ठमंगलगा पुरतो अहाणुपुबीए संपत्थिता, तंजहा-मोत्थियसिरिवच्छ जाव दप्पणा।
अनुक्रम
[१५]
| भगवन्त-वन्दनार्थे सूर्याभदेवस्य गमनं
~82~