________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
(१३)
------------ मूलं [१३-१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१३-१४]
दीप अनुक्रम [१३-१४]
गमणं णाम दिव्वं जाणं ( जाणविमाणं ) विउवाहि, विउविना खिप्पामेव एयमाणत्तियं पच्चप्पिणाहि ( सू०१४)
'तए णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे एनम्-अनन्तरोक्तमर्थं श्रुत्वा 'णिसम्म हटु तुटु जाब हियया' इति यावत्करणात् 'हतचित्तमाणंदिया पीइमणा परमसोमणस्सिया इरिसवसविसप्पमाणहियया' इति परिग्रहः, 'अप्पेगइया बंदणवत्तियाए' इति अपिः सम्भावनायामेकका:-कंचन सावन्दनमत्ययं चन्दनम्-अभिवादन प्रशस्तकायवागमनःप्रवृत्तिरूपं तत्पत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्तव्यमि-10 त्येवंनिमित्तम् , अप्येककाः पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः-स्तुत्यादिगुणोनतिकरणं अप्येककाः सन्मानो मानसः प्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण-कुतूहलेन-कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदशी श्रीमन्महावीर इत्येवरूपेण यो जिने भगवति वर्द्धमानस्वामिनि भक्तिरागो-भक्तिपूर्वकोऽनुरागस्तेन अप्यके मूर्याभस्य वचनम्-आज्ञामनुवर्तमानाः अप्येककाः अश्रुतानि पूर्वमनाकणितानि स्वर्गमोक्षप्रसाधकानि वासि श्रीप्याम इतिबुद्धया अध्येककाः श्रुतानि-पूर्वमाकार्णतानि यानि शन्तिानि जातानि तानि इदानीं निःशान्तिानि करिष्याम इति बुद्धधा अप्येकका जीतमेतत्-कल्प एष इतिकृत्वा, 'सन्विड्डीए' इत्यादि प्राग्वत् ।
त एणं से आभिओगिए देवे सूरियाभेणं देवेणं एवं बुत्ने समाणे हटे जाव हियए करयलपरिम्गहियं जाब
REauratani
Son
urary.orm
| भगवन्त महावीरस्य वन्दनार्थे गमनाय देवानाम् प्रादुर्भाव:
~56~