SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) --------- मूलं [१५...] (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत श्रीराजपनी मलयगिरीया चिः ॥२७॥ सूत्रांक [१५] दीप पडिसुणेइ जाव पडिसुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमति अवकमिना वेउवियसमुग्धारणं समोहणइ 1दिव्ययान२ना संखेजाई जोयणाई जाव अहाबायरे पोग्गले २ ता अहामुहमे पोग्गले परियाएइ २ ना दोचंपि उब्धिय कारणं समग्पारणं समोहणिना अणेगखंभसपसन्निविटुं जाव दिव्वं जाणविमाणं विउब्धि पवन याचि होत्था । मू०१४ तए णं से आभिओगिए देवे तस्म दिव्वस्स जाणविमाणस्स तिदिसि तओ तिसोवाणपडिरूवए विउव्वति, तंजहा-पुरच्छिमेणं दाहिणेणं उत्तरणं, तेसिं विसोवाणपडिरुवगाणं इमे एयारुवे वण्णावासे पण्णते, जहा-बहरामश णिम्मा रिट्ठामया पतिद्वाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहितकसमइयाओ सूइओ वयरामया संधी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरुवा । तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउब्वति, तोरणा [तेसि णं] णाणामणिमएस थंभेस उर्वनिविट्ठसंनिविट्ठविविहमुनंतरोवचिया विविहतारारूवोवचिया [ईहामियउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभनिचिना संभुग्गय(वर)वाइरवेझ्यापरिगताभिरामा विजाहरजमलजुयलजंतजुनाविव अच्चीसहस्समालिणीया रुवगसहस्सकलिया भिसमाणा भिभिसमाणा चखुकल्लोयणलेसा सुहफासा सस्सिरीयरुवा पासाइया ] जाव पडिरुवा ॥२७॥ 'तए णमित्यादि 'अणेगखंभसयसनिविदुःमिति अनेकेषु स्तम्भशतेषु सन्निविष्ट, 'लीलट्ठियसालिभंजियागामिति लीलया अनुक्रम [१५] JMEauratondal Hunaturanorm अत्र शिर्षक-स्थाने मूल संपादने सूत्र-क्रम विषयक स्खलना दृश्यते-सू० १५ स्थाने सू० १४ इति मुद्रितं सूर्याभदेवस्य दिव्ययान करणं ~57~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy