________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
--------- मूलं [१५...]
(१३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
श्रीराजपनी मलयगिरीया चिः ॥२७॥
सूत्रांक [१५]
दीप
पडिसुणेइ जाव पडिसुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमति अवकमिना वेउवियसमुग्धारणं समोहणइ 1दिव्ययान२ना संखेजाई जोयणाई जाव अहाबायरे पोग्गले २ ता अहामुहमे पोग्गले परियाएइ २ ना दोचंपि उब्धिय
कारणं समग्पारणं समोहणिना अणेगखंभसपसन्निविटुं जाव दिव्वं जाणविमाणं विउब्धि पवन याचि होत्था ।
मू०१४ तए णं से आभिओगिए देवे तस्म दिव्वस्स जाणविमाणस्स तिदिसि तओ तिसोवाणपडिरूवए विउव्वति, तंजहा-पुरच्छिमेणं दाहिणेणं उत्तरणं, तेसिं विसोवाणपडिरुवगाणं इमे एयारुवे वण्णावासे पण्णते,
जहा-बहरामश णिम्मा रिट्ठामया पतिद्वाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहितकसमइयाओ सूइओ वयरामया संधी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरुवा । तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउब्वति, तोरणा [तेसि णं] णाणामणिमएस थंभेस उर्वनिविट्ठसंनिविट्ठविविहमुनंतरोवचिया विविहतारारूवोवचिया [ईहामियउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभनिचिना संभुग्गय(वर)वाइरवेझ्यापरिगताभिरामा विजाहरजमलजुयलजंतजुनाविव अच्चीसहस्समालिणीया रुवगसहस्सकलिया भिसमाणा भिभिसमाणा चखुकल्लोयणलेसा सुहफासा सस्सिरीयरुवा पासाइया ] जाव पडिरुवा
॥२७॥ 'तए णमित्यादि 'अणेगखंभसयसनिविदुःमिति अनेकेषु स्तम्भशतेषु सन्निविष्ट, 'लीलट्ठियसालिभंजियागामिति लीलया
अनुक्रम
[१५]
JMEauratondal
Hunaturanorm
अत्र शिर्षक-स्थाने मूल संपादने सूत्र-क्रम विषयक स्खलना दृश्यते-सू० १५ स्थाने सू० १४ इति मुद्रितं सूर्याभदेवस्य दिव्ययान करणं
~57~