________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक
[१०]
का समर्थः लहुनप्लवनजवनप्रमईनसमर्थः, कचित् 'लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने-प्यायामकरणे इति
व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्ष:-कार्याणामविलम्बितकारी प्रष्ठो वाग्मी कुशलः सम्यक्रियापरिज्ञानवान् मेधावी जा परस्पराव्याहतः-पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोबगए' इति निपुणः यथा भवति एवं शिल्पं-क्रियासु कौशलं उप-100
गतः प्राप्तो निपुणशिल्पोपगतः एक महान्तं शिलाकाहस्तकं-सरित्पादिशलाकासमुदाय सरित्पर्णादिशलाकामयीं सम्मार्जनीकामित्यर्थः, वाशब्दो विकल्पार्यो, ' दंडसंपुच्छणि वा' इति दण्डयुक्ता सम्पुच्छनी सन्मार्जनी दण्डसम्पुच्छनी तां वा 'वेणसिलागिर्ग
बा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिनिचा वेणुशलाकिकी-वेणुशलाकामयी सम्मानी तो बा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देवकुलं वा 'सभा वा सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तांचा 'प्रपा वा पानीयशाला 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते- क्रीडन्ति स आरामो
नगरानातिदूरवती क्रीडाश्रयः तरुखण्टः तं 'उज्जाणं वेति । ऊर्दू विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यान-नगराकात्मत्यासन्नवी यानवाहनकीटागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यकचवरा
पगमासम्भवात् , निरन्तरं न स्वपान्तरालमोचनेन, सुनिपुणं शक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः--सर्वासु दिक्षु विदिक्षा समन्ततः-सामस्त्येन सम्पमार्जयेत् , 'एवमेवे'त्यादि, सुगम यावत् 'खिप्पामेव पच्चुवसमंती'त्यादि, एकान्ते तृणकाष्टायपसनीय लिममेव-शीघ्रमेव प्रत्यपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः उपशाम्यन्ति , संवर्तकवायुविकुर्वण्णानिवजन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोचपि उब्वियसमुग्घाएणं समोहति । संवर्तकवातविकुर्वणार्थ
दीप
अनुक्रम [१०]
SantaratanSA
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः
~ 48~