________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
------------ मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१०]
दीप अनुक्रम [१०]
श्रीराजपनी हि यढेलाद्वयमपि वैक्रियसमुद्घातेन समवहननं तत्किलक इदं त्वब्भ्रवादलकविकुर्वणार्थ द्वितीयमत उक्तं-द्वितीयमपि वारं वैक्रिय- सूर्याभागममलयगिरी समुद्घातेन समबहन्यन्ते (नन्ति), समवहत्य चाभ्रवादलकानि विकुर्वन्ति, वा:-पानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि नाय संमाया वृत्तिः मेघा इत्यर्थः, अपो विभ्रतीति अब्भ्राणि मेघाः, अग्भ्राणि सन्त्यस्मिन्निति 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, आकाशमित्यर्थः, जर्जनादि
अन्धे वादलकानि अन्ध्रवादलकानि तानि विकुर्वन्ति, आकाशे मेघानि विकुर्वन्तीत्यर्थः, 'से जहानामए भइगदारगे सिया' इत्यादि ॥ २३ ॥
हा पूर्ववत् 'निउणसिप्पोवगए एग महमित्यादि, स यथानामको भृतिकदारक एक महान्तं 'दकवारकं वा' मृत्तिकामयभाजनविशेष Pादगभग वाति दकघर्ट, दकस्थालकं वा-कंसादिमयमुदकमतं भाजनं दककलसं वा-उदकभृतं भृङ्गारं 'आवरिसिज्जा' इति |
आवपेत् आ-समन्तात्सिश्चेत् , 'खिप्पामेव पतणतणायंति ' अनुकरणवचनमेतत् प्रकर्षण स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जयाईति 'ति, प्रकर्षेण विद्युतं विदधति, 'पुष्फबद्दलए विउच्चति । पुष्पवृष्टियोन्यानि वालिकानि पुष्पवालिकानि पुष्पवर्षकान मेघान् विकुवन्तीति भावः, 'एग महं पुष्फछज्जियं चा' एका महतीं छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छायिका पुष्पभूता छाधिका
पुष्पछाथिका तो वा पटलकानि प्रतीतानि, कयग्गाहगाहयकरयलपभद्रवि(प्प)मकेणं ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं कास कचग्रहस्तेन गृहीत कचग्रहगृहीत तथा करतलाद्वि(प)मुक्तं सत्यभ्रष्ट करतलमभ्रष्टवि(प्र)मुक्तं,प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः,
तेन, शेष सुगमं यावत् 'जएणं विजएणं बद्धाति । जयेन विजयेन बर्दापयन्ति, जयतु देवेत्येवं वर्धापयन्तीत्यर्थः, तत्र जया- ॥२३ परैरनभिभूयमानता प्रतापट्टद्धिश्च विजयस्तु-परेपामसहमानानामभिभवोत्पादः, बर्दापयित्वा च तां पूर्वोक्तामाज्ञप्तिको प्रत्यर्पयन्ति, आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः ।।
Santauraton immeland
PATumstaram.org
| भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः
~ 49~