SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [<] दीप अनुक्रम [<] मुनि दीपरत्नसागरेण संकलित.. श्रीराजश्री मलयगिरी या वृत्तिः ॥। १९ ।। “राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः ) Education t मूलं [८] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः परिसाउंति अहा ता अहासहमे पुग्गले परियायंति २ ता दोचंपि वेउब्वियसमुग्धाएणं समोहणंति २ ता उत्तरवेउब्वियाई रुवाई बिउव्वंति २ ना ताए उक्किट्ठाए ( पसत्थाए ) तुरियाए चवलाए चंडाए जयणाए सिग्धाए उद्भूयाए दिब्वाए देवगइए तिरियमसंखेजाणं दीवसमुद्दाणं मज्झं मज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अंबसालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खनो आयाहिणपयाहिणं करेति २ ना वंदति नमसंति वंदित्ता नर्मसिता एवं वदासि अम्हे णं भंते! सूरियास्स देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो णर्मसामो सकारेमो सम्माणेमो कल्लाणं मगलं देवयं चेrयं पज्जुवासामो (सू०८) 'तए णमित्यादि, ततो णमिति पूर्ववत् ते आभियोगिका देवाः सूर्याभेन देवेन एवमुक्ताः सन्तो 'हट्ट जाव हियया' इति, अत्र यावच्छेदकरणात् 'हद्दुचित्तमाणंदिया पीरमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्ाहिय' मित्यादि, द्वयोर्हस्तयोरन्योऽन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता निष्पादिता करतलपरिगृहीता तां दश नखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखा तो तथा आवर्त्तनमावर्त्तः शिरस्यादर्त्तो यस्याः सा शिरस्यावर्त्ता 'कण्ठेकाल उरसिलोमेत्यादिवत् अलुक् समासः, ताम्, For Peralta Use Only भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आभियोगिक-देवानाम् आगमनं ~ 41~ आभियोगिकागमनं ०८ ।।। १९ ।।
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy