SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ----------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक ७ि) मण्डलं क्षेत्रं दिव्य-प्रधानं सुरवराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरवराभिगमनयोग्यं कुरुतेत्यत आह-'कालागुरुपवरकंद-13 रुकतरुकवमघमघंतगंधुद्धयाभिरामं कालागुरुः प्रसिद्धः प्रवर:-प्रधानः कुन्दुरुक:-चीडा तुरुक-सिल्हक कालागुरुच प्रवरकुन्दरुक-10 कातुरुकी च कालागुरुपवरकुन्दुरुकतुरुकाः तेषां धूपस्य यो मघमघायमानो गन्धः उद्धृतः-इतस्ततो विप्रमृतस्तेनाभिराम-रमणीयं कालागुरुमवरकुन्दुरुकतुरुकधूपमघमघायमानगन्धोद्भूताभिरामं तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ने वरगन्धाक्ष बासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिक 'अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवभृितं, सौरभ्याति-- शयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत, कृत्वा च कारयित्वा च एतो ममाप्तिको क्षिप्रमेव-शीघ्रमेव प्रत्यर्पयत, यथोक्तकार्यसम्पादनेन सफलां कृत्वा निवेदयत ॥ तए ण ते आभियोगिया देवा सूरियाभेणं देवेणं एवं बुना समाणा हट्टतुटू जाव हियया करयलपरिग्गहियं (दसनह) सिरसावत्नं मत्थए अंजलिं कडु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, एवं देवो तहनि आणाए विणएणं वयणं पडिसुणेता उत्तरपुरच्छिमं दिसिभागं अवकमंति, उत्तरपुरच्छिमं दिसिभागं अवकमित्ता वेउब्बियसमुग्धाएणं समोहणंति २ ता संखेजाई जोयणाई दंड निस्सरन्ति, तंजहा-रयणाणं वयराणं बेरुलियाणं लोहियकूखाणं मसारगल्लाणं हंसगभाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले दीप अनुक्रम murary on भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आभियोगिक-देवानाम् आगमनं ~ 40~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy